________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः। प्राकाराग्रं कपिशीर्ष क्षौमाट्टाहालकाः समाः । पारे गोपुरं रथ्याप्रतोलीविशिखाः समाः ॥ ९८१ परिकूटं हस्तिनखो नगरद्वारकूट के । मुखं निःसरणे वाटे प्राचीनावेष्टको वृतिः ॥ ९८२ पदव्येकपदी पद्या पद्धतिर्वर्त्म वर्तनी । अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः ॥ ९८३ सत्पथे स्वतितः पन्था अपन्था अपथं समे । व्यधो दुरध्वः कदध्वा विपथं कापथं तु सः ॥ ९८४ प्रान्तरं दूरशून्योऽध्वा कान्तारो वर्त्म दुर्गमम् । सुरङ्गा तु संधिला स्याटूढमार्गो भुवोऽन्तरे॥९८५ चतुष्पथे तु संस्थाने चतुष्कं त्रिपथे त्रिकम् । द्विपथं तु चारुपयो गजाद्यध्वा त्वसंकुलः ॥ ९८६ घण्टापथः संसरणं श्रीपथो गजवम॑ च । उपनिष्क्रमणं चोपनिष्करं च महापथः ॥ ९८७ विपणिस्तु वणिग्मार्गः स्थानं तु पदमास्पदम् । श्लेषस्त्रिमार्या शृङ्गाट बहुमार्गी तु चत्वरम् ॥९८८ स्मशानं करवीर: स्यापितृप्रेताद्वैनं गृहम । गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ मन्दिरं सदनं सद्म निकाय्यो भुवनं कुटः । आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः । ओको निवास आवासो वसतिः शरणं क्षयः॥९९१ धामागारं निशान्तं च कुट्टिमं वस्य बद्धभूः । चतुःशालं संजवनं सौधं तु नृपमन्दिरम् ॥ ९९२ उपकारिकोकार्या सिंहद्वारं प्रवेशनम् । प्रासादो देवभूपानां हयं तु धनिनां गृहम् ॥ ९९३ मटावसथ्यावसथाः स्युश्छात्रव्रतिवेश्मनि । पर्णशालोटजश्चैत्यविहारो जिनसद्मनि ॥ ९९४ गर्भागारेऽपवरको वासौकः शयनास्पदम् । भाण्डागारं तु कोशः स्याचन्द्रशाला शिरोगृहम् ॥९९५ कुप्यशाला तु संधानी कायमानं तृणौकसि । होत्रीयं तु हविगेंहं प्राग्वंशः प्राग्यविहात् ॥ ९९६ आथर्वणं शान्तिगृहमास्थानगृहमिन्द्रकम् । तैलिशालायत्रगृहमरिष्टं सूतिकागृहम् ॥ ९९७ सदशाला रसवती पाकस्थानं महानसम् । हस्तिशाला तु चतुरं वाजिशाला तु मन्दुरा॥ ९९८ संदानिनी तु गोशाला चित्रशाला तु जालिनी । कुम्भशाला पाकपुटी तन्तुशाला तु गतिका ॥९९९ नापितशाला वपनी शिल्पा खरकुटी च सा । आवेशनं शिल्पिशाला सत्रशाला प्रतिश्रयः ॥१००० आश्रमस्तु मुनिस्थानमुपन्नस्त्वन्तिकाश्रयः । प्रपा पानीयशाला स्याद्गा तु मदिरागृहम् ॥ १००१ पक्वणः शवरावासो घोषस्त्वाभीरपल्लिका । पुण्यशाला निषद्याट्टो हट्टो विपणिरापणः ॥ १००२ वेश्याश्रयः पुरं वेशो मण्डपस्तु जनाश्रयः । कुड्यं भित्तिस्तदेडूकमन्तर्निहितकीकसम् ॥ १००३ देवी वितर्दिरजिरं प्राङ्गणं चत्वराङ्गने । वलज प्रतिहारो द्वाद्वारेऽथ परिघोऽर्गला ॥ १००४ साल्पा त्वर्गलिका सूचिः कुञ्चिकायां तु कूर्चिका । साधारण्यङ्कुटश्वासौ द्वारयत्रं तु तालकम्॥१००५ अस्योद्घाटनयत्रं तु ताल्यपि प्रतिताल्यपि । तिर्यग्द्वारोव॑दारूत्तरङ्गं स्यादररं पुनः॥ १००६ कपाटोऽररिः कुवाट: पक्षद्वारं तु पेक्षकः । प्रच्छन्नमन्तरिः स्यादहिवारं तु तोरणम् ॥ १००७ तोरणोघे तु माङ्गल्यं दाम वन्दनमालिका । स्तम्भादेः स्यादधोदारौ शिला नासोद्धदारुणि॥१००८ गोपासनी तु वलभीछादने वक्रदारुणि । गृहावग्रहणी देहल्युम्बरोदुम्बरोम्बुराः ॥ १००९ प्रघाणः प्रघणोलिन्दो बहिरप्रकोष्टके । कपोतपाली विटङ्कः पटलछदिषी समे ॥ १०१० नीव्र वलीकं तत्प्रान्त इन्द्रकोशस्तमङ्गकः । वलभीछदिराधारो नागदन्तास्तु दन्तकाः ॥ १०११ मत्तालम्बोऽपाश्रयः स्यात्प्रग्रीवो मत्तवारणे । वातायनो गवाक्षश्च जालकोऽथानकोष्टकः ॥ १०१२
१. 'पथि'शब्दः स्वतिभ्यां पर:. २. वन-गृहशब्दौ पितृ-प्रेतशब्दाभ्यां प्रत्येकमन्वेति. ३. धाममपि. ४. उपकर्यापि. ५. प्रसादनोऽपि. ६. शान्तीगृहमपि. ७. अङ्गनमपि. ८. कवाटमपि. ९. खटकिकापि,
For Private and Personal Use Only