________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
अभिधानसंग्रहः – ६ अभिधानचिन्तामणिः ।
९५४
९५५
देशः प्राग्दक्षिणः प्राच्यो नदीं यावच्छरावतीम् । पश्चिमोत्तरस्तूदीच्यः प्रयन्तो म्लेच्छमण्डलम् ९५२ पाण्डूदकृष्णतो भूमिः पाण्डूदकृष्णमृत्तिके । जंङ्गलो निर्जलोऽनूपोऽम्बुमान्कच्छस्तु तद्विधः ॥ ९५३ कुमुद्वान्कुमुदावासो वेतस्वान्भूरिवेतसः । नडप्रायो नडकीयो नवांश्च नडुलश्च सः ॥ शाइल: शादहरिते देशो नद्यम्बुजीवनः । स्यान्नदीमातृको देवमातृको वृष्टिजीवनः ॥ प्राग्ज्योतिषाः कामरूपा मालवाः स्रवन्तयः । त्रैपुरास्तु डाहलाः स्युश्चैद्यास्ते चेदयश्च ते ॥ ९५६ वङ्गास्तु हरिकेलीया अङ्गाश्वम्पोपलक्षिताः । साल्वास्तु कारकुक्षीया मरवस्तु दशेरकाः ॥ ९५७ जालंधरास्त्रिगर्ताः स्युस्तायिकास्तर्जिकाभियाः । काश्मीरास्तु माधुमताः सारखता विकर्णिकाः ||९५८ वाष्टकनामानो वाल्हीका बल्हिकाह्वयाः । तुरुष्कास्तु साखयः स्युः कारूषास्तु वृहद्गुहाः || ९५९ लम्पाकास्तु मुरण्डाः स्युः सौवीरास्तु कुमालकाः । प्रत्यग्रथास्त्वहिच्छत्राः कीकटा मगधाह्वयाः ॥ ९६० ओड्राः केरलपर्यायाः कुन्तला उपहालको: । ग्रामस्तु वैसथः संनिप्रतिपर्युपतः परः ॥ ९६१ पटकस्तु तदर्थे स्यादाघाटस्तु घटोऽवधिः । अन्तोऽवसानं सीमा च मर्यादापि च सीमनि ग्रामसीमा तूपशल्यं मालं ग्रामान्तराटवी । पर्यन्तभूः परिसरः स्यात्कर्मान्तस्तु कर्मभूः ॥ गोस्थानं गोष्टमेतत्तु गौष्टीनं भूतपूर्वकम् । तदाशितंगवीनं स्याद्गावो यत्राशिताः पुरा ॥ क्षेत्रे तु वप्रः केदारः सेतौ पाल्यालिसंवरा: । क्षेत्रं तु शाकस्य शाकशाकडं शाकशाकिनम् ॥९६५ ari शालेयं पष्टियं कौद्रवीण मौद्गीने । त्रीद्यादीनां क्षेत्रेऽणव्यं स्यादाणवीनमणोः ||
॥ ९६२
९६३
९६४
९७०
९७१
९७२
९६६ भङ्ग भङ्गीन मोमीनमुम्यं यत्र्यं यवक्यवत् । तिल्यं तैलीनं माषीणं माध्यं भङ्गादिसंभवम् ॥ ९६७ सी हल्यं त्रियं तु त्रिसीत्यं त्रिगुणाकृतम् । तृतीयाकृतं द्विहल्याद्येवं शस्त्राकृतं च तत् ॥ ९६८ वीजाकृतं तृप्तकृष्टं द्रौणिकाढकिपादयः । स्युद्रणाढकवापादौ खलवानं पुनः खलम् ॥ ९६९ चूर्णे क्षोदोऽथ रजसि स्युधूलीपांसुरेणवः । लोटे लोप्टुलिर्लेटुर्वल्मीक: कृमिपर्वतः ॥ वम्रीकूटं वामलुगे नाकुः शक्रशिरश्च सः । नगरी पूः पुरी ङ्गः पंत्तनं पुटभेदनम् ॥ निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च । शाखापुरं तूपपुरं खेट: पुरार्धविस्तरः ॥ स्कन्धावारो राजधानी कोट्टदुर्गे पुनः समे । गया पूर्गयराजर्षेः कान्यकुब्जं महोदयम् ॥ कन्याकुजं गाधिपुरं कौशं कुशस्थलं च तत् । काशिर्वगणसी वाराणसी शिवपुरी च सा ॥ ९७४ साकेत कोशलायोध्या विदेहा मिथिला समे । त्रिपुरी चेदिनगरी कौशाम्बी वत्सपत्तनम् ॥ ९७५ उज्जयिनी स्याद्विशालान्त पुण्यकरण्डिनी । पाटलिपुत्रं कुसुमपुरं चम्पा तु मालिनी ॥ ९७६ लोमपादकर्णयोः देवीकोट उमावनम् | कोटीवर्ष वाणपुरं स्याच्छोणितपुरं च तत् ॥ मथुरातुमधूपनं मधुरा गंजाह्वयम् । स्याद्धास्तिनपुरं हस्तिनीपुरं हस्तिनापुरम् ॥ तामलिप्तं दामलिप्तं तामलिती तमालिनी । स्तम्बपूर्विष्णुगृहं च स्याद्विदर्भा तु कुण्डिनम् ॥ ९७९ द्वारवती द्वारिका स्यान्निपधा तु नलस्य पूः । प्राकारो वरणः साले चयो वप्रोऽस्य पीठभूः ॥ ९८०
९७३
९७७
९७८
१. भूमशब्द: पाण्ड्रादिभिरन्वेति; एवं मृत्तिकशब्दोऽपि २. जाङ्गलोऽपि ३. अत्र प्राग्ज्योतिष- मालव- चेदिवङ्ग-अङ्ग-मगधाः प्राच्या:, मरवः सात्वार्थ प्रतीच्याः, जालंधर- तायिक-कश्मीर वाहीक बाल्हीक तुरुष्क-कारूप-लपाक-सौवीर- प्रत्यग्रथा उदीच्याः, ओड़ाः कुन्तलाच अपाच्याः इति ४. 'वसथ शब्दस्य समादितः परप्रयोगः. ५. पट्ट्नमपि, ६, 'पुर'शब्दस्य लोमपाद- कर्णाभ्यामन्वयः ७. गजपुरं नागनगरम् ८. कुण्डिनपुरम् कुण्डिनापुरम्.
For Private and Personal Use Only