________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः।
३७
कृचिका चित्रमालेख्यं पलगण्डस्तु ले यकृत् । पुस्तं लेप्यादिकर्म स्यान्नापितश्चण्डिलः क्षुरी ॥ ९२२ क्षरमर्दी दिवाकीर्तिर्मुण्डकोऽन्तावसाय्यपि । मुण्डनं भद्राकरणं वपनं परिवापनम् ॥ ९२३ क्षौरं नाराची त्वेषण्यां देवाजीवस्तु देवलः । मार्दङ्गिको मौरजिको वीणावादस्तु वैणिकः ॥ ९२४ वेणुध्मः स्याद्वैणविकः पाणिघः पाणिवादकः । स्यात्प्रातिहारिको मायाजीवी माया तु शाम्बरी।।९२५ इन्द्रजालं तु कहकं जालं कुमृतिरित्यपि । कौतूहलं तु कुतुकं कौतुकं च कुतूहलम् ॥ ९२६ व्याधो मृगवधाजीवी लुब्धको मृगयुश्च सः । पापर्द्धिम॒गयाखेटो मृगव्याच्छोदने अपि ॥ ९२७ जालिकश्च वागुरिको वागुरा मृगजालिका । शुम्वं वराटको रज्जुः शुल्वं तत्री वटी गुणः ॥ ९२८ धीवरे दाशकैवतौ बडिशं मत्स्यवेधनम् । आनायस्तु मत्स्यजालं कुवेणी मत्स्यबन्धनी ॥ ९२९ जीवान्तकः शाकुनिको वैतंसिकस्तु सौनिकः । मासिकः कौटिकश्चाथ सूना स्थानं वधस्य यत् ॥९३० स्याद्वन्धनोपकरणं वीतंसो मृगपक्षिणाम् । पाशस्तु बन्धनप्रन्थिरवपातावटौ समौ ॥ ९३१ उन्माथः कूटयत्रं स्याद्विवर्णस्तु पृथग्जनः । इतरः प्राकृतो नीचः पामरो बर्बरश्च सः ॥ ९३२ चण्डालेऽन्तावसाय्यन्तेवासिश्वपचपुकसाः । निषादप्लवमातङ्गदिवाकीर्तिजनंगमाः ॥ ९३३ पुलिन्दा नाहला निष्टयाः शवरा वरुटा भटाः।माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ९३४
__ इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां मर्यकाण्डस्तृतीयः ।। ३ ॥
भ मिः पृथिवी पृथ्वी वसुधोर्वी वसुंधरा । धात्री धरित्री धरणी विश्वा विश्वंभरा धरा ।। ९३५ क्षितिः क्षोणी क्षमानन्ता ज्या कुर्वसुमती मही । गौर्गोत्रा भूतधात्री मा गन्धमाताचलावनिः ॥ ९३६ सर्वसहा ग्नगर्भा जगती मेदिनी रसा । काश्यपी पर्वताधारा स्थिरेला रत्नबीजः॥ ९३७ विपुला सागराचाग्रे स्युर्नेमीमेखलाम्बराः । द्यावापृथिव्यौ तु द्यावाभूमी द्यावाक्षमे अपि ॥ ९३८ दिवस्पृथिव्यौ रोदस्यौ रोदसी रोदसी च ते । उर्वरा सर्वसस्या भूरिरिणं पुनरूषरम् ॥ ९३९ स्थलं स्थली मरुधन्वा क्षेत्राद्यप्रहतं खिलम् । मृन्मृत्तिका सा क्षारोषो मृत्सा मृत्स्ना च साशुभा॥९४० रुमा लवणखानिः स्यात्सामुद्रं लवणं हि यत् । तदक्षीवं वशिरश्च सैन्धवं तु नदीभवम् ॥ ९४१ माणिमन्थं शीतशिवं रोमकं तु रुमाभवम् । वसुकं वस्तकं तच्च विडपाक्ये तु कृत्रिमे ॥ ९४२ सौवर्चलेऽसं रुचकं दुर्गन्धं शूलनाशनम् । कृष्णे तु तत्र तिलकं यवक्षारो यवाग्रजः ॥ ९४३ यवनाजल: पाक्यश्च पाचनकस्तु टङ्कणः । मालतीतीरजो लोहश्लेषणो रसशोधनः ॥ ९४४ समास्तु खर्जिकाक्षारकापोतसुखर्चिकाः । स्वर्जिस्तु स्वर्जिका त्रुघ्नी योगवाही सुवर्चिका ॥ ९४५ भरतान्यैरावतानि विदेहाश्च कुरून्विना । वर्षाणि कर्मभूम्यः स्युः शेषाणि फलभूमयः ॥ ९४६ वर्ष वर्षधरायझं विषयस्तूपवर्तनम् । देशो जनपदो नीवृद्राष्ट्र निर्गश्च मण्डलम् ॥ ९४७ आर्यावर्तो जन्मभूमिजिनचयर्धचक्रिणाम् । पुण्यभूराचारवेदी मध्यं विन्ध्यहिमागयोः ॥ ९४८ गङ्गायमुनयोर्मध्यमन्तर्वेदिः समस्थली । ब्रह्मावर्तः सरस्वत्या दृषद्वत्याश्च मध्यतः ।। ब्रह्मवेदिः कुरुक्षेत्रे पञ्चरामहूदान्तरम् । धर्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधि ॥ हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः ॥ ९५१
१. लेपकोऽपि. २. खट्टिकोऽपि. ३. चाण्डालोऽपि. ४. सूशब्दो रत्नशब्देनाप्यन्वेति. ५. सागरशब्दस्याग्रे नेम्यादीनामन्वयः; यौगिकत्वात्-समुद्रशना, समुद्रमेखला, समुद्रवसना, इत्यादयः, ६. माणिबन्धं माणिमन्तं च.
For Private and Personal Use Only