________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः ।
वङ्गं त्रपुः स्वर्णजनागजीवने मृद्वङ्गरङ्गे गुरुपत्रपिच्चटे | स्याच्चक्रसंज्ञं तमरं च नागजं कस्तीरमालीनकसिंहले अपि ॥ म्याट्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकं
खर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्ण पुनः । स्वर्ण हिरण्यहाटकवसून्यष्टापदं काञ्चनं कल्याणं कनकं महारजतरै गाङ्गेय रुक्माण्यपि ।। कलधौतलोहोत्तमवह्निवीजान्यपि गारुडं गैरिकजातरूपे | तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि ||
१०४४
१०४६
१०४७
१०४८
१०४९
१०५०
१०५९
१०५२
१०५३
जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् । हिरण्यकोशाकुप्यानि हेनि रूप्ये कृताकृते || १०४५ कुप्यं तु तहृयादन्यद्रूष्यं तहृयमाहतम् | अलंकारसुवर्णे तु शृङ्गी कनकमायुधम् ॥ रजतं च सुवर्ण च संश्रिष्टे घनगोलकः । पित्तलारेऽथारकूटः कपिलोहं सुवर्णकम् ॥ रिरी रीरीच रीतिश्च पीतलोहं सुलोहकम्। ब्राह्मी तु राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी ॥ कांस्ये विद्युत्प्रियं घोषं प्रकाशं वङ्गशुल्वजम् । घण्टाशब्दमसुराह्वं रवणं लोहजं मलम् ॥ सौराष्ट्र के पञ्च लोहं वर्तलोहं तु वर्तकम् । पारदः पारतः सूतो हरवीजं रसश्रेलः ॥ अभ्रकं स्वच्छपत्रं खं मेवाख्यं गिरिजामले । स्रोतोञ्जनं तु कापोतं सौवीरं कृष्णयामुने ॥ अथ तुत्थं शिखिग्रीवं तुत्थाञ्जनमयूरके । मूषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् ॥ स्यात्तु कर्तेरिकातुत्थममृतासङ्गमञ्जनम् । रसगर्भं तार्क्ष्यशैलं तुत्थेदारसोद्भवे ॥ पुष्पाञ्जनं रीतिपुष्पं पौष्पकं पुष्पकेतु च । माक्षिकं तु कदम्वः स्याच्चक्रनामाजेनामके || १०५४ ताप्ये नदीज: कामारिस्तारारिर्विटमाक्षिकः । सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती ।। १०५५ आढकी तुबरी कंसोद्भवा काक्षी मृदाइया । कासीसं धातुकासीसं खेचरं धातुशेखरम् || १०५६ द्वितीयं पुष्पकासीसं कंसकं नयनौषधम् । गन्धाश्मा शुल्वपामाकुष्टौरिर्गन्धिकगन्धकौ ॥ १०५७ सौगन्धिकः शुकपुच्छो हरितालं तु पिञ्जरम् । विडालकं विस्रुगन्धि खर्जूरं वंशपत्रकम् ।। १०५८ आलपीतनतालानि गोर्दैन्तं नटमण्डनम् । वङ्गारिर्लोमहच्चाथ मनोगुप्ता मनःशिला ॥ करवीरा नागमाता रोचनी रसनेत्रिका | नेपाली कुनटी गोला मनोद्दा नागजिह्विका ॥ 1 सिन्दूरं नागजं नागं रक्तं शृङ्गारभूषणम् । चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गुलः ॥ शिलाजतु स्याद्द्भिरिजमर्थ्य गैरैयमश्मजम् | क्षारः काचः कुलाली तु स्याच्चक्षुष्या कुलस्थिका ।। १०६२ बोलो गन्धरसः प्राणः पिण्डो गोपरसः शशः । रतं वसु मणिस्तत्र वैदूर्य बालवायजम् || १०६३ मरकतं त्वश्मगर्भे गारुत्मतं हरिन्मणिः । पद्मरागे लोहितकलक्ष्मीपुष्पारुणोपेलाः ॥ १०६४ नीलमणिस्त्विन्द्रनील: सूचीमुखं तु हीरकः । वरारकं रत्नमुख्यं वज्रपर्यायनाम च ॥ विराटजो राजपट्टो राजावर्तोऽथ विद्रुमः । रक्ताङ्को रक्तकन्दश्च प्रवालं हेमकन्दलः ॥ सूर्यकान्तः सूर्यमणिः सूर्याश्मा दहनोपलः | चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥ १०६७ १. चपलोsपि. २. वैष्णवोsपि ३. अरिशब्द: शुल्वादिभिरन्वेति . ४. गोपित्तमपि. ५. नेपालय पि. ६. शृङ्गारमपि ७. हिङ्गलरपि. ८. गोपो रसोऽपि. ९. शोणरत्नमपि.
१०५९
१०६०
१०६१
१०६५ १०६६
€
For Private and Personal Use Only
४१
१०४२
१०४३