________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । स्युर्दक्षिणाहवनीयगार्हपत्यास्त्रयोऽग्नयः । इदमग्नित्रयं त्रेता प्रणीतः संस्कृतोऽनलः ॥ ८२६ ऋक्सामिधेनी धाय्या च समिदाधीयते यया । समिदिन्धनमेधेध्मतर्पणैधांसि भस्म तु ॥ ८२७ स्याभूतिर्भसितं रक्षा क्षारः पात्रं नुवादिकम् । सुवस्त्रुगधरा सोपभृज्जुह्नः पुनरुत्तरा ॥ ८२८ ध्रुवा तु सर्वसंज्ञार्थ यस्यामाज्यं निधीयते । योऽभिमन्य निहन्येत स स्यात्पशुरुपाकृतः ॥ ८२९ परम्पराकं शसनं प्रोक्षणं च वधो मखे । हिंसार्थ कर्माभिचारः स्याद्यज्ञाहै तु यज्ञियम् ॥ ८३० हविः सानाय्यमामिक्षा शतोष्णक्षीरगं दधि | क्षीरशरः पयस्या च तन्मस्तुनि तु वाजिनम् ॥८३१ हव्यं सुरेभ्यो दातव्यं पितृभ्यः कव्यमोदनम् । आये तु दधिमंयुक्ते पृषदाज्यं प्रपातकम् ॥ ८३२ दना तु मधुसंयुक्तं मधुपर्क महोदयः । हवित्री तु होमकुण्डं हव्यपाक: पुनश्चरुः ॥ ८३३ अमृतं यज्ञशेपे म्याद्वियसो भुक्तशेषके । यज्ञान्तोऽवभृथः पूर्व वाप्यादीष्टं मखक्रिया ॥ ८३४ इष्टापूर्त तदुभयं वहिर्मुष्टिस्तु विष्टरः । अग्निहोत्र्यग्निविञ्चाहिताग्नावधाग्निरक्षणम् ॥ ८३५ अभ्याधानमग्निहोत्रं दर्वी तु घृतलेखनी । होमाग्निस्तु महाज्वालो महावीरः प्रवर्गवत् ॥ ८३६ होमधूमस्तु निगणो होमभस्म तु वैष्टुतम् । उपस्पर्शत्वाचमनं घारसेकौ तु सेचनम् ॥ ८३७ ब्रह्मासनं ध्यानयोगासनेऽथ ब्रह्मवर्चसम् । वृत्ताध्ययनर्द्धिः पाटे स्याब्रह्माञ्जलिरञ्जलिः ॥ ८३८ पाटे तु मुग्वनिक्रान्ता विग्रुपो ब्रह्मविन्दवः । साकल्गवचनं पारायणं कल्पे विधिक्रमौ ॥ ८३९ मूलेऽङ्गष्टस्य स्याद्राहां तीर्थ कायं कनिष्ठयोः । पित्र्यं तर्जन्यङ्गुष्ठान्तर्दैवतं खङ्गुलीमुखे ॥ ८४० ब्रह्मत्वं तु ब्रह्मभूयं ब्रह्मसायुज्यमित्यपि । देवभूयादिकं तद्वदथोपाकरणं श्रुतेः ।। ८४१ संस्कारपूर्व ग्रहणं स्यात्स्वाध्यायः पुनर्जपः । औपवस्तं तूपवासः कृच्छं मांतपनादिकम् ॥ ८४२ प्रायः संन्यास्यनशने नियमः पुण्यकं ब्रतम् । चरित्रं चरिताचारी चारित्रचरणे अपि ॥ ८४३ वृत्तं शीलं च सर्वनोध्वंसिजप्येऽघमर्षणम् । समास्तु पादग्रहणाभिवादनोपसंग्रहाः ॥ ८४४ उपवीतं यज्ञमत्रं प्रोद्भते दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥ ८४५ प्राचेतसस्तु वाल्मीकिर्वल्मीककुशिनौ कविः । मैत्रावरुणवाल्मीको वेदव्यासस्तु माठरः ॥ ८४६ द्वैपायनः पाराशर्यः कानीनो बादरायणः । व्यासोऽस्याम्बा सत्यवती वासवी गन्धकालिका ॥८४७ योजनगन्धा दाशेयी शालङ्कायनजा च सा । जामदग्न्यस्तु रामः स्याद्भार्गवो रेणुकासुतः ॥ ८४८ नाग्दस्तु देवब्रह्मा पिशुनः कलिकारकः । वसिष्टोऽरुन्धतीजानिरक्षमाला वरुन्धती ॥ ८४९ त्रिशङ्कयाजी गाथेयो विश्वामित्रश्च कौशिकः । कुशारणिस्तु दुर्वासाः शतानन्दस्तु गौतमः ॥ ८५० याज्ञवल्क्यो ब्रह्मरात्रियोंगेशोऽप्यथ पाणिनौ । सालातुरीयदाक्षेयौ गोनर्दीये पतञ्जलिः ॥ ८५१ कात्यायनो वररुचिर्मेधाजिञ्च पुनर्वसुः । अथ व्याडिविन्ध्यवासी नन्दिनीतनयश्च सः ॥ ८५२ स्फोटायनस्तु कक्षीवान्पालकाप्ये करणुभः । वात्स्यायने मल्लनागः कौटल्यश्चणकात्मजः ॥ ८५३ द्रामिल: पक्षिलस्वामीविष्णुगुप्तोऽङ्गुलश्च सः । क्षततोऽवकीर्णी स्याद्रात्यः संस्कारवर्जितः ॥ ८५४ शिश्विदानः कृष्णकर्मा ब्रह्मवन्धुद्धिजोऽधमः । नष्टाग्निर्वीरहा जातिमात्रजीवी द्विजब्रुवः ॥ ८५५ धर्मध्वजी लिङ्गवृत्तिर्वेदहीनो निराकृतिः । वार्ताशी भोजनार्थ यो गोत्रादि वदति स्वकम् ॥ ८५६ उच्छिष्टभोजनो देवनैवेद्यबलिभोजनः । अजपस्वसदध्येता शाखारण्डोऽन्यशाखकः ॥ ८५७
१. शमनमित्यन्ये. २. आदिकविरपि. ३. मैत्रावरुणिरपि. ४. रैणुकेयोऽपि. ५. योगीशोऽपि. ६. कात्योऽपि. ७. चाणक्योऽपि.
For Private and Personal Use Only