________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मकाण्डः |
३५
८५८
८५९
1
८६९ ८७०
८७३
शस्त्राजीवः काण्डपृष्टो गुरुहा नरकीलकः । मलो देवादिपूजायाम श्राद्धोऽथ मलिम्लुचः ॥ पञ्चयज्ञपरिभ्रष्टो निषिद्वैकरुचिः खरुः । सुप्ते यस्मिन्नुदेयर्कोऽस्तमेति च क्रमेण तौ ॥ अभ्युदिताभिनिर्मुक्तौ वीरोज्झो न जुहोति यः । अग्निहोत्रच्छाद्याच्यापरो वीरोपजीविकः ||८६० वीरविप्लावको जुडुद्धनैः शूद्रसमाहितैः । स्याद्वादवाद्यर्हितः स्याच्छून्यवादी तु सौगतः ॥ ८६९ नैयायिकस्त्वक्षपादो यौगः सांख्यस्तु कापिलः । वैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः ||८३२ चार्वाको लोकायतिकञ्चैते पडपि तार्किकाः । क्षत्रं तु क्षत्रियो राजा राजन्यो बाहुसंभवः ॥ ८६३ अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरजा विशः । वाणिज्यं पाशुपाल्यं च कर्षणं चेति वृत्तयः ॥ ८६४ आजीवो जीवनं वार्ता जीविका वृत्तिवेतने । उच्छो धान्यकणादानं कणिशाद्यर्जनं शिलम् ||८६६ ऋतं तयमनृतं कृष्टिर्मृतं तु याचितम् । अयाचितं स्यादमृतं सेवावृत्तिः श्वजीविका ॥ ८६६ सत्यानृतं तु वाणिज्यं वणिज्या वाणिजो वणिक् । क्रयविक्रयिकपण्याजीवापणिकनैगमाः || ८६७ वैदेहः सार्थवाहश्च क्रायकः ऋषिकः क्रयी । क्रेयदे तु विपूर्वास्ते मूल्ये वस्त्रार्धवक्रयाः ॥ ८६८ मूलद्रव्यं परिपणो नीवी लाभोऽधिकं फलम् । परिदानं विनिमयो नैमेयः परिवर्तनम् ॥ व्यतिहारः परावर्ती वैमेयो विमयोऽपि च । निक्षेपोपनिधी न्यासे प्रतिदानं तदर्पणम् ॥ क्रेतव्यमात्रके क्रेयं क्रय्यं न्यस्तं ऋयाय यत् । पणितव्यं तु विक्रेयं पण्यं सत्यापनं पुनः || ८७१ सत्यंकारः सत्याकृतिस्तुल्यौ त्रिपणविक्रयौ । गण्यं गणेयं संख्येयं संख्या वेकादिका भवेत् ||८७२ यथोत्तरं दशगुणं भवेदेको दशामुतः । शतं सहस्रमयुतं लक्षप्रयुतकोदयः ॥ अर्बुदमजं खर्व च निखर्व च महाम्बुजम् । शङ्कुर्वार्धरन्त्यं मध्यं परार्ध चेति नामतः || असंख्यं द्वीपवायदि पुङ्गलात्माद्यनन्तकम् । सांयात्रिकः पोतवणिग्यानापात्रं वहित्रकम् ॥ वोहित्यं वहनं पोतः पोतवाही नियामकः । निर्यामः कर्णधारस्तु नाविको नौस्तु मङ्गिनी || ८७६ तरीतरिण्यौ वेडी च द्रोणी काष्ठाम्बुवाहिनी | नौकादण्डः क्षेपणी स्याद्गुणवृक्षस्तु कूपकः || ८७७ पोलिन्दास्त्वन्तरादण्डाः स्यान्मङ्गो मङ्गिनीशिरः । अभिस्तु काष्ठकुद्दालः सेकपात्रं तु सेचनम् ||८७८ केनिपातः कोटिपात्रमरित्रेऽथोडुपः लवः । कोलो भेलस्तरण्डश्च स्यात्तरपण्यमातरः ॥ वृद्ध्यजीव द्वैगुणिको वार्धुषिकः कुसीदकः । वार्धुषिश्व कुसीदार्थप्रयोगौ वृद्धिजीवने ॥ वृद्धिः कलान्तरमृणं तूद्धारः पर्युदञ्चनम् । याच्ञयाप्तं याचितकं परिवृत्त्यापलिकम् ॥ अधमर्णी ग्राहकः स्यादुत्तमर्णस्तु दायकः । प्रतिभूर्लनकः साक्षी स्थेय आधिस्तु बन्धकः || ८८२ तुलाद्यैः पौतवं मानं द्रुवयं कुडवादिभिः । पाय्यं हस्तादिभिस्तत्र स्याद्वुञ्जः पञ्च मापकः || ८८३ ते तु पोडश कक्षः पलं कर्षचतुष्टयम् । त्रिस्तः सुवर्णो हेनोऽक्षे कुरुविस्तस्तु तत्पले ॥ तुला पलशतं तासां विंशत्या भार आचितः । शाकटः शाकटीन शलाटस्ते दशाचितः ॥ चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः । चतुर्भिराढकै द्रोणः खारी षोडशभिश्च तैः ॥ चतुर्विशत्यङ्गुलानां हस्तो दण्डश्चतुष्करः । तत्सहस्रं तु गव्यूतं क्रोशस्तौ द्वौ तु गोरुतम् ॥ गव्या गन्तब्यूती चतुष्कोशं तु योजनम् । पाशुपाल्यं जीववृत्तिगमान्गोमी गैवीश्वरे ॥ ८८८ गोपाले गोधुगाभीर गोपगोसंख्यवहवाः । गोविन्दोऽधिकृतो गोषु जाबालस्वजजीविकः ॥
८७४
८७५
८७९ ८८०
८८५.
८८४
८८५
८८६
८८७
८८९ १. अनेकान्तवाद्यपि, २. जैनोऽपि ३. बौद्धोऽपि ४ लौकावितिकोऽपि ५. प्रापणिकोऽपि ६. गवेश्वरोऽपि.
For Private and Personal Use Only