________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३ मकाण्डः ।
संग्रामाहत्रसंप्रहारसमरा जन्यं युदायोधनं
'स्फोट : कलहो मृधं प्रहरणं संयद्रणो विग्रहः || इन्द्रं समाघातसमायाभिसंपात संमर्द समित्प्रघाताः । आस्कन्दनाजिप्रधनान्यनीकमभ्यागमत्र्य प्रविदारणं च ॥
Acharya Shri Kailassagarsuri Gyanmandir
३३
For Private and Personal Use Only
७९६
७९७
७९८
७९९
८००
८०२
८०३
८०४
८०५
समुदायः समुदयो राटिः समितिसंगरौ । अभ्यामईः संपरायः समीकं सांपरायिकम् ॥ आक्रन्दः संयुगञ्चाथ नियुद्धं तद्भुजोद्भवम् । पटहाडम्बरौ तुल्यौ तुमुलं रणसंकुलम् ॥ नासीरं त्वप्रयानं स्यादवमर्दस्तु पीडनम् । प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः ॥ तद्रात्रौ सौप्तिकं वीराशंसनं त्वाजिभीष्मभूः । नियुद्धभूरक्षवाटो मोहो मूर्छा च कश्मलम् ॥ ८०१ वृत्ते भाविनि वा युद्धे पानं स्याद्वीरपाणकम् । पलायनमपयानं संदावद्रवविद्रवाः ॥ अपक्रमः समुत्प्रेभ्यो द्रावोऽथ विजयो जयः । पराजयो रणे भङ्गो डमरे डिम्बविप्लव ॥ वैरनिर्यातनं वैरशुद्धिर्वैरप्रतिक्रिया | बलाकारस्तु प्रसभं हठोऽथ स्खलितं छलम् || परापर्यभितो भूतो जितो भग्नः पराजितः । पलायितस्तु नष्टः स्यादृहीतदिक्तिरोहितः ॥ जिताहवो जितकाशी प्रस्कन्नः पतितः समौ । चारः कारा गुप्तौ वन्द्यां ग्रहकः प्रापतो हः||८०६ चातुर्वर्ण्यं द्विजक्षत्रवैश्यशूद्रा नृणां भिदः । ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ ८०७ चार आश्रमास्तत्र वर्णी स्याद्रह्मचारिणि । ज्येष्ठाश्रमीगृहमेवी गृहस्थः स्नातको गृही ॥ ८०८ वैखानसो वानप्रस्थो भिक्षुः सांन्यासिको यतिः । कर्मन्दी रक्तवसनः परिव्राजकतापसौ ॥ ८०९ पाराशरी पारिकाङ्क्षी मस्करी पारिरक्षकः । स्थाण्डिलः स्थण्डिलशायी यः शेते स्थण्डिले व्रतात् ॥ ८१० तपःक्लेशसहो दान्तः शान्तः श्रान्तो जितेन्द्रियः । अवदानं कर्म शुद्धं ब्राह्मणस्तु त्रयीमुखः ॥ ८११ भूदेवो वाडवो विप्रो व्यग्राभ्यां जातिजन्मजाः । वर्णज्येष्ठः सूत्रकण्ठः षट्कर्मा मुखसंभवः ॥ ८१२ वेदगर्भः शमीगर्भः सावित्रो मैत्र एव सः । वटुः पुनर्माणवको भिक्षा स्थानासमात्रकम् ॥ ८१३ उपनयस्तूपनयो बटूकरणमानयः । अमीन्धनं त्वग्निकार्यमग्नीना चाग्निकारिका || पालाशो दण्ड आषाढी व्रते राम्भस्तु वैणवः । वैल्वः सारस्वतो रौच्यः पैलवस्त्वौपरोधिकः ॥ ८१५ आवत्थस्तु जितनेमिरौदुम्बर उलूखलः । जटा सटा वृषी पीठं कुण्डिका तु कमण्डलुः ॥ ८१६ श्रोत्रियछान्दसो यष्टान्वादेष्टा स्यान्मखे व्रती । याजको यजमानश्च सोमयाजी तु दीक्षितः || ८१७ इज्याशीलो यायजूको यज्वा स्यादासुतीबलः । सोमपः सोमपीथी स्यात्स्थपतिर्गीः पतीष्टिकृत् ॥ ८१८ सर्ववेदास्तु सर्वस्वदक्षिणं यज्ञमिष्टवान् । यजुर्विदध्वर्युऋग्विद्धोतोद्वाता तु सामवित् ॥ यज्ञो यागः सवः सत्रं स्तोमो मन्युर्मखः क्रतुः । संस्तरः सप्ततन्तुश्च वितानं बर्हिरध्वरः ॥ अध्ययनं ब्रह्मयज्ञः स्याद्देवयज्ञ आहुतिः । होमो होत्रं वषट्कार: पितृयज्ञस्तु तर्पणम् ॥ तच्छ्राद्धं पिण्डदानं च नृयज्ञोऽतिथिपूजनम् । भूतयज्ञो बलिः पञ्च महायज्ञा भवन्त्यमी ॥ पौर्णमासञ्च दर्शश्च यज्ञौ पक्षान्तयोः पृथक् । सौमिकी दीक्षिणीयेष्टिर्दीक्षा तु व्रतसंग्रहः || ८२३ वृत्तिः सुगहना कुम्बा वेदी भूमिः परिष्कृता । स्थण्डिलं चत्वरं चान्या यूपः स्याद्यज्ञकीलकः ||८२४ पालो यूवकको यूपकणों घृतावनौ । यूपा प्रभागेस्यातर्मारणिर्निर्मन्थदारुणि ॥
८१४
८१९
८२०
८२१
८२२
८२५
१. संस्फेटोऽपि. २. अवस्कन्दोऽपि. ३. द्रावशब्दस्य समादिभिरन्वयः, नशनमपि. ४. भूतशब्दस्य परादिभिरन्वयः ५. ग्रहशब्दः प्रादिनान्वेति ५. ग्रशब्दौ प्रत्येकं जात्यादिनान्वेति
५