________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः ।
७०८
७१२
७१३
७१५
७१६
७१७
किर्मीरकीचकबकहिडम्वानां निसूदनः | अर्जुनः फाल्गुनः पार्थः सव्यसाची धनंजयः || राधावेधी किरिन्द्रिर्जिष्णुः श्वेतयो नरः । वृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः ॥ ७०९ बीभत्सः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः । पाञ्चाली द्रौपदी कृष्णा सैरंध्री नित्ययौवना || ७१० वेदिजा याज्ञसेनी च कर्णश्चम्पाधिपोऽङ्गराट् । राधासुतोऽर्कतनयः कालपृष्ठं तु तद्धनुः ॥ ७११ श्रेणिकस्तु भंभासारो हालः स्यात्सीतवाहनः । कुमारपाल चौलुक्यो राजर्षिः परमार्हतः || मृत मोक्ता धर्मात्मा मारिव्यसनवारकः । राजवीजी राजवंश्यो बीजवंश्यौ तु वंशजे || स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ।। ७१४ तन्त्रं स्वराष्ट्रचिन्ता स्यादावापस्त्वरिचिन्तनम् | परिस्पन्दः परिकरः परिवारः परिग्रहः ॥ परिच्छदः परिबर्हस्तत्रोपकरणे अपि । राजशय्या महाशय्या भद्रासनं नृपासनम् ॥ सिंहासनं तु तद्वैमं छत्रमातपवारणम् । चामरं बालव्यजनं रोमगुच्छः प्रकीर्णकम् || स्थगी ताम्बूलकरङ्को भृङ्गारः कनकालुका | भद्रकुम्भः पूर्णकुम्भः पादपीठं पदासनम् ॥ अमात्यः सचिवो मत्री धीसखः सामवायिकः । नियोगी कर्मसचिव आयुक्तो व्याप्रतश्च सः ।। ७१९ द्रष्टा तु व्यवहाराणां प्राड्रिवाकोऽक्षदर्शकः । महामात्रः प्रधानानि पुरोधास्तु पुरोहितः ॥ ७२० सौवस्तिकोऽथ द्वारस्थः क्षत्ता स्याद्वारपालकः । दौवारिकः प्रतीहारो वेत्रयुत्सारकदण्डिनः ॥ ७२१ रक्षिवर्गेऽनीकस्थः स्यादध्यक्षाधिकृतौ समौ । पौरोगवः सूदाध्यक्षः सूदस्वौदनिको गुणः ॥ ७२२ भक्तकार: सूपकारः सूपारालिकवल्लवाः । भौरिकः कनकाध्यक्षो रुप्याध्यक्षस्तु नैष्किकः ॥ ७२३ स्थानाध्यक्षः स्थानिकः स्याच्छुल्काध्यक्षस्तु शौल्किकः । शुल्कस्तु बट्टादिदेयं धर्माध्यक्षस्तु धार्मिकः ७२४ धर्माधिकरणी चाथ हट्टाध्यक्षोऽधिकर्मिकः । चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः || ७२५ स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु । स्यातामन्तःपुराध्यक्षेऽन्तर्वशिकावरोधिकौ ॥ ७२६ शुद्धान्तः स्यादन्तःपुरमवरोधोऽवरोधनम् । सौविदल्ला कञ्चुकिनः स्थापत्याः सौविदाश्च ते || ७२७ vodafor: at प्रतिपक्षः परो रिपुः । शात्रवः प्रत्यवस्थाता प्रत्यनीकोभियात्यरी ॥
७१८
७२८
Acharya Shri Kailassagarsuri Gyanmandir
दस्युः सपत्नोऽसनो विपक्ष द्वेषी द्विषन्वैर्यहितो जिघांसुः । दुर्हृत्रेः पथकपन्थिनौ द्वित्यर्थ्यमित्रावभिमायराती ॥
७२९
७३१
७३२
वैरं विरोध विद्वेषो वयस्यः सवयाः सुहृत् । स्निग्धः सहचरो मित्रं सखा सख्यं तु सौहृदम् ॥ ७३० सौहार्द साप्तपदीनमैत्रयजर्याणि संगतम् । आनन्दनं त्वाप्रच्छनं स्यात्सभाजनमित्यपि ॥ विषयानन्तरो राजा शत्रुर्मित्रमतः परम् । उदासीनः परतरः पाणिग्राहस्तु पृष्ठतः ॥ अनुवृत्तिस्त्वनुरोध हेरिको गूढपूरुषः । प्रणिधिर्यथार्ह वर्णोऽवसर्पो मन्त्रविञ्चरः ॥ वार्तायनः स्पशश्चार आप्तप्रत्ययितौ समौ । सत्रिणि स्याद्गृहपतिर्दूत संदेशहारकः ॥ 1 संधिविग्रहयानान्यासनद्वैधाश्रया अपि । षड्गुणाः शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः ॥ सामदानभेददण्डा उपायाः साम सान्त्वनम् | उपजापः पुनर्भेदो दण्डः स्यात्साहसं दमः || ७३६
७३३
७३४
७३५
१. 'निसूदन 'पदस्य किर्मीरेणाप्यन्वयः; यौगिकत्वात् किर्मारारित्यादयोऽपि २. बीभत्सुरपि ३. यौगिकत्वात् कर्णारिरित्यादयोऽपि. ४. यौगिकत्वात् राधेय इत्यादयोऽपि ५. सालवाहनोऽपि ६. परिजनोऽपि. ७. ८ङ्कपतिरपि ८. आन्तःपुरिकोऽपि. ९. तेन परिपन्थक; परिपन्थी.
For Private and Personal Use Only