________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मकाण्डः ।
३१
1
७३८
७३९
७४९
७४२
प्राभृतं ढौकनं लम्बोत्कोचः कौशलिकामिषे । उपाञ्चारः प्रदानं दा हारो ग्राह्यायने अपि || ७३७ मायोपेक्षेन्द्रजालानि क्षुद्रेपाया इमे त्रयः । मृगयाक्षः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम् । पौरुषं विक्रमः शौर्य शौटीर्यं च पराक्रमः ॥ यत्कोषदण्डजं तेजः स प्रभावः प्रतापवत् । भिया धर्मार्थकामैश्च परीक्षा या तु सोपधा ॥ ७४० तन्मन्त्राद्यषडक्षीणं यत्तृतीयाद्यगोचरः । रहस्यालोचनं मत्रो रहन्छन्नमुपह्वरम् ॥ विविक्तविजनैकान्तनिःशलाकानि केवलम् । गुह्ये रहस्यं न्यायस्तु देशरूपं समञ्जसम् ॥ कल्याौ नयो न्याय्यं तूचितं युक्तसांप्रते । लभ्यं प्राप्तं भजमानाभिनीतोपयिकानि च ॥ ७४३ प्रक्रिया त्वधिकारोऽथ मर्यादा धारणा स्थितिः । संस्थापराधस्तु मन्तुर्व्यलीकं विप्रियागसी || ७४४ बलिः करो भागधेयो द्विपाद्य द्विगुणो दमः । वाहिनी पृतना सेना बलं सैन्यमनीकिनी ॥ ७४५ कटकं ध्वजिनी तत्रं दण्डोऽनीकं पताकिनी । वरूथिनी चमूचक्रं स्कन्धावारोऽस्य तु स्थिति: ७४६ शिबिरं रचना तु स्याद्वयूहो दण्डादिको युधि । प्रत्यासारो व्यूहपाणिः सैन्यपृष्ठे प्रतिग्रहः ॥ ७४७ एकेभैकरथा त्र्यश्वा पत्ति: पञ्चपदातिका । सेना सेनामुखं गुल्मो वाहिनी प्रताना चमूः ॥ ७४८ अनिकिनी च पत्तेः स्यादिभ्याद्यैस्त्रिगुणैः क्रमात् । दशानि किन्येऽक्षौहिणी सज्जनं तूपरक्षणम् ॥७४९ वैजयन्ती पुनः केतुः पैंताका केतनं ध्वजः । अस्योच्चूलावचूलाख्यावूर्ध्वाधोमुखकूर्चकौ ॥ ७५० जो वाजी रथः पत्तिः सेनाङ्गं स्याच्चतुर्विधम् | युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥ ७५१ क्रीडार्थः पुष्परथो देवार्थस्तु मरुद्रथः । योग्यो रथो वैनयिकोऽध्वरथः परियानिकः ॥ ७५२ कर्णीरथः प्रवहणं डयनं रथगर्भकः । अनस्तु शकटोऽथ स्याद्गत्रीकम्बलिवाह्यकम् ॥ अथ काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे । स पाण्डुकम्बली यः स्यात्संवीतः पाण्डुकम्बलैः ॥ ७६४ स तु द्वैपो वैयाघ्रश्च यो वृतो द्विपिचर्मणा । रथाङ्गं रथपादोऽरि चक्रं धारा पुनः प्रधिः ॥ ७५५ मरक्षाकी aण्याणी नाभिस्तु पिण्डिका । युगंधरं कूवरं स्याद्युगमीशान्तबन्धनम् ॥ ७५६ युगकीलकस्तु शम्या प्रासङ्गस्तु युगान्तरम् । अनुकर्षो दार्वधःस्थं धुर्वी यानमुखं च धूः ॥ ७५७ रथगुप्तिस्तु वरूथ रथाङ्गानि त्वपस्कराः । शिविका याप्ययानेऽथ दोला प्रेङ्खादिका भवेत् || ७५८ वैनीतकं परस्परावाहनं शिविकादिकम् । यानं युग्यं पत्रं वाह्यं वह्यं वाहनधोरणे ॥ ७५९ नियन्ता प्राजिता यन्ता सूतः सव्येष्ठसारथी । दक्षिणस्थप्रचेतारौ क्षत्ता रथकुटुम्बिकः || रथारोहिणि तु रथी रथिके रथिरो रथी । अश्वारोहे त्वश्ववारः सादी च तुरगी च सः ॥ हस्यारोहे सादियन्तृमहामातृनिषादिनः । आधोरणा हस्तिपकगजाजीवेभपालकाः || योद्धारश्च भटा योधाः सेनारक्षास्तु सैनिकाः । सेनायां ये समवेतास्ते सैन्याः सैनिका अपि ||७६३ ये सहस्रेण योद्धारस्ते साहस्राः सहस्रिणः । छायाकर छत्रधारः पताकी वैजयन्तिकः ॥ ७६४ परिधिस्थः परिचर आमुक्तः प्रतिमुक्तवत् । अपिनद्धः पिनद्धोऽथ संनद्धो व्यूढकङ्कटः ॥ ७६५ दंशितो वैर्मितः सज्जः संनाहो वर्म कङ्कटः । जगरः कवचं देशस्तनुत्रं माठ्युरछदः ॥ निचोलकः स्यात्कूर्पासो वारवाणश्च कशुकः । सारसनं त्वधिकाङ्गहृदि धार्यं सकञ्जुकैः ॥ ७६७ शिरखाणे सु शीर्ष शिरस्कं शीर्षकं च तत् । नागोदमुदरत्राणं जङ्गात्राणं तु मत्कुणम् || ७६८
७५३
७६०
७६१
७६२
७६६
१. तेन उपचारः, उपप्रदानम, उपदा, उपहारः, उपग्राह्यः, उपापनम्. २. शिविरमित्यन्ये ३. पटाकापि. ४. कवचितोऽपि. ५. तनुत्राणमपि ६. अधियाङ्गमित्येके धियाङ्गमित्यन्ये, ७. खोलमपि,
For Private and Personal Use Only