________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः ।
शाणी गोणी छिद्रवस्त्रे जलार्दा क्लिन्नवाससि । पर्यस्तिकापरिकरः पर्यश्वावसक्थिका ॥ ६७९. कुथे वर्णपरिस्तोमप्रवेणीनवतास्तराः । अपटी काण्डपटः स्यात्प्रतिसीरा जैवन्यपि ॥ ६८० तिरस्करिण्यथोल्लोचो वितानं कदकोऽपि च । चन्द्रोदये स्थुलं दृष्ये केणिका पटकुट्यपि ॥ ६८१ गुणलयनिकायां स्यात्मंस्तरसस्तरौ समौ । तल्पं शय्या शयनीयं शयनं तलिनं च तत् ॥ ६८२ मञ्चमञ्चकपर्यङ्कपल्यङ्काः ग्वट्या समाः । उच्छीर्षकमुपादानवौंपाले पतद्ग्रहः ॥ ६८३ प्रतिग्राहे मुकुरात्मदर्शादर्शास्तु दर्पणे । स्याद्वेत्रासनमासन्दी विष्टर: पीटर्मासनम् ॥ ६८४ कमिपुभोजनाच्छादावौशिरंशयनाशने । लाक्षा द्रुमामयो राक्षा रङ्गमाता पलंकषा॥ १८५ जतु क्षतन्ना कृमिजा यावालक्तौ तु तद्रसः । अञ्जनं कज्जलं दीपः प्रदीपः कज्जलध्वजः ॥ ६८६ स्नेहप्रियो गृहमणिर्दशाकर्षो दशेन्धनः । व्यजनं तालवृन्तं तद्धवित्रं मृगचर्मणा ॥ ६८७ आलावत तु वस्त्रस्य कङ्कत: केशमार्जनम् । प्रमाधनश्वाथ बालक्रीडनके गुडो गिरिः॥ ६८८ गिरियको गिरिगुडः समौ कन्दुकगेन्दुको । राजा रापृथिवीशक्रमध्यलोकेशभूभृतः ॥ ६८९ महीक्षित्पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः । मध्यमो मण्डलाधीशः स सम्राट शास्ति यो नृपान ६९० यः मर्वमण्डलस्येशो राजसूयं च योऽजयत । चक्रवर्ती सार्वभौमस्ते तु द्वादश भारते ॥ ६९१ आर्षभिर्भरतस्तत्र मगरस्तु सुमित्रभूः । मघवा वैजयिरधाश्वसेननृपनन्दनः ॥ मनत्कुमारोऽथ शान्तिः कुन्थुरगे जिना अपि । सुभूमस्तु कार्तवीर्य पद्मः पद्मोत्तरात्मजः ।। ६९३ हरिषेणो हरिसुतो जयो विजयनन्दनः । ब्रह्मसूनुर्ब्रह्मदत्तः सर्वेऽपीक्ष्वाकुवंशजाः ॥ ६९४ प्रजापत्यस्त्रिपृष्ठोऽथ द्विपृष्टो ब्रह्मसंभवः । स्वयंभू रुद्रतनयः सोमभूः पुरुषोत्तमः ॥ शैवः पुरुषसिंहोऽथ महाशिर:समुद्भवः । स्यात्पुरुषपुण्डरीको दत्तोऽग्निसिंहनन्दनः ॥ ६९६ नारायणो दाशरथिः कृष्णस्तु वसुदेवभूः । वासुदेवा अमी कृष्णा नव शुक्ला बलास्वमी ॥ ६९७ अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो रामो विष्णुद्विषस्त्वमी ॥ ६९८ अश्वग्रीवस्तारकश्च मेरको मधुरेव च । निशुम्भवलिप्रल्हादलङ्केशमगधेश्वराः ॥ ६९९ जिनैः सह त्रिषष्टिः स्युः शलाकापुरुषा अमी । आदिराजः पृथुर्वैन्यो मांधाता युवनाश्वजः ॥ ७०० धुन्धुमारः कुवलाश्वो हरिश्चन्द्रस्त्रिशङ्कुजः । पुरूरवा वौध ऐल उर्वशीरमणश्च सः॥ ७०१ दौष्यन्तिर्भरतः 'मदमः शकुन्तलात्मजः । हैहयस्तु कार्तवीर्यो दो:सहन्त्रभृदर्जुनः ॥ ७०२ कौशल्यानन्दनो दाशरथी रामोऽस्य तु प्रिया । वैदेही मैथिली सीता जानकी धरणीसुता ॥ ७०३ गमपुत्रौ कुशलवावेकयोत्तया कुशीलवौ । सौमित्रिर्लक्ष्मणो वाली वालिरिन्द्रसुतश्च सः ॥ ७०४ आदित्यसूनुः सुग्रीवो हनुमान्वज्रकङ्कटः । मारुतिः केसरिसुत आञ्जनेयोऽर्जुनध्वजः॥ ७०५ पौलस्त्यो गवणो रक्षो लड्देशो देशकंधरः । रावणिः शक्रजिन्मेघनादो मन्दोदरीसुतः ॥ ७०६ अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्ठिरः । कङ्कोऽजमीढो भीमस्तु मरुत्पुत्रो वृकोदरः ॥ ७०७
१. पल्यकोऽपि. २. यमनीत्यपि. ३. प्रस्तरोऽपि. ४. तेन उपधानम्, उपबहः. ५. प्रतिग्रहोऽपि. ६. पतद्गाहोऽपि. ७. गिरिकोऽपि. ८. गिरीयकोऽपि. ९. गेण्डुकोऽपि. १०. मूर्धावसिक्तोऽपि. ११. 'प'शब्दस्य 'भू'प्रभृतिनान्वयः; यौगिकत्वात् भूपालः, लोकपालः, नरपालः, इत्यादयः. १२. सर्वदमनोऽपि. १३. सुग्रीवाग्रजोऽपि. १४. हनूमानपि. १५. 'ईश'शब्दस्य रक्षसाप्यन्वयः; यौगिकत्वात् राक्षसेश:, लङ्कापतिः. १६. दशास्य-दशशिरोदशकण्ठा अपि.
For Private and Personal Use Only