________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
:
३ मर्यकाण्डः ।
६२३
६२४
६२९
६३०
तलहृदयं तु तलं मध्ये पादतलस्य तत् । तिलकः कालकः पिल्लुडुलस्तिलकालकः ॥ रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः । सप्तैव दश वैकेषां गेमत्वक्स्नायुभिः सह ॥ रस आहारतेजोऽग्निसंभवः पड़सासवः । आत्रेयोऽसृकरो धातुमूलमहापरः ॥ रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् । शोणितं लोहितमसुक्वासिष्ठं प्राणदासुरे || क्षतजं मांसकार्यत्रं मांसं पललजाङ्गले । रेक्तात्तेजोभवे कव्यं काश्यपं तरसामिषे ॥ मेदस्कृपिशितं की पलं पेश्यस्तु तल्लताः । बुक्का हृद्धृदयं वृक्का सुरसं च तदग्रिमम् ॥ शुष्कं वल्लूरमुत्ततं पूयष्ये पुनः समे । मेदोऽस्थिकृपा मांसात्तेजोजे गौतमं वसा ॥ गोदं तु मस्तकस्नेहो मस्तिष्को मस्तुलुङ्गकः । अस्थि कुल्यं भारद्वाजं मेदस्तेजश्च मज्जकृत् ।। ६२५ मांसपित्तं वदयितं कर्करो देहधारकम् । मेदोजं कीकसं सारं करोटिः शिरसोऽस्थनि ॥ ६२६ कपालकरौ तुल्यौ पृष्टस्यास्थि कैशेरुका । शाखाम्थनि स्यान्नलकं पार्श्वास्थि वङ्गिके ॥ ६२७ शरीरास्थि करङ्गः स्यात्कङ्कालस्थिपञ्जरः । मज्जा तु कौशिकः शुक्रकरोऽस्थः स्नेहसंभवौ ||६२८ शुक्रं रेतो बलं वीर्य वीजं मज्जसमुद्भवम् । आनन्दप्रभवं पुंस्त्वमिन्द्रियं किट्टवर्जितम् ॥ पौरुषं प्रधानधातुर्लोम रोम तनूरुहम् । वक्छविश्छादनी कृत्तिञ्चर्माजिनमसृग्धरा ॥ वनसा तु नसास्नायुनयो धमनयः शिराः । कण्डरा तु महास्नायुर्मलं कि तदक्षिणम् || ६३१ दूषीका दूषिका जैहूं कुलुकं पिपिका पुनः । दन्त्यं कार्णे तु पिञ्जूषः शिङ्खाणो प्राणसंभवम् ।। ६३२ सृणीका स्यन्दिनी लालास्यासवः कफकूर्चिका । मूत्रं बस्तिमलं मेहः प्रस्रावो नृजलं स्रवः || ६३३ पुष्पिका तु लिङ्गमविडिष्टावस्करः शकृत् । गूथं पुरीषं शमलोच्चारौ वर्चस्कवर्चसी ॥ वेषो नेपथ्यमाकल्पः परिकर्माङ्गसंस्क्रिया । उद्वर्तनमुत्सादनमङ्गरागो विलेपनम् || चर्चिक्यं समालभनं चर्चा स्यान्मण्डनं पुनः । प्रसाधनं प्रतिकर्म माष्टिः स्यान्मार्जना मृजा ॥ ६३६ वासयोगस्तु चूर्ण स्थापिष्ट्रातः पदवासकः । गन्धमाल्यादिना यस्तु संस्कारः सोऽधिवासनम् || ६३७ निर्वेश उपभोगः स्यात्स्नानं सवनभावः । कर्पूरागुरुक कोलकस्तूरीचन्दनद्रवैः ॥ स्याद्यक्षकर्दमो मिश्रैर्वर्तिर्गात्रानुलेपनी । चन्दनागुरुकस्तूरीकुङ्कुमैस्तु चतुःसमम् ।। अरु राजा लोहं कृमिजवंशिके । अनार्यजं जोङ्गिकं च मङ्गल्यामल्लिगन्धि यत् ॥ कालागुरुः कालतुण्डः श्रीखण्डो गेहणद्रुमः । गन्धसारो मलयजश्चन्दने हरिचन्दने ॥ तैलपर्णिकगोशीर्षौ पत्राङ्गं रक्तचन्दनम् । कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका ॥ जातिकोशं जातिफलं कर्पूरो हिमवालुका | घनसारः सिताभ्रश्च चन्द्रोऽथ मृगनाभिजा ॥। ६४३ मृगनाभिर्मृगमदः कस्तूरी गन्धधूल्यपि । कश्मीरजन्म सृणं वर्ण लोहितचन्दनम् ॥ कुङ्कुमं शिखं कालेयजागुडे । संकोचपिशुनं रक्तं धीरं पीतनदीपने | लवङ्गं देवकुसुमं श्रीसंज्ञमथ कोलकम् । ककोलकं कोशफलं कोलीयकं तु जापकम् ॥ यक्ष धूपो बहुरूपः सालवेष्टोऽग्निवल्लभः । सर्जमणिः सर्जरसो रालः सर्वरसोऽपि च ॥
६३४ ६३५
६३८
६३९
६४०
६४१
६४२
६४४
६४५
६४६
६४७
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२७
६१८
६१९
६२०
६२१
६२२
१. तेन घनधातु:, मूलधातुः, महाधातुः २ तेन रसतेज:, रसभवम्. ३. तेन रक्ततेजः, रक्तभवम्. ४. तेन मांसतेजः, मांसत्रम. ५. कशारुका. ६. तेन अस्थिस्नेहः, अस्थिसंभवः ७ नाडिरपि ८ अशुचि च. ९. आलावोऽपि १०. बाह्लिकमपि ११. संकोचं पिशुनम् इति नामद्वयमपि १२. कालानुसार्यमपि