________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ देवाधिदेवकाण्डः। अर्हञ्जिनः पारगतस्त्रिकालविल्क्षीणाष्टकर्मापरमेष्टयधीश्वरः । शंभुः स्वयंभूभगवाज्जगत्प्रभुस्तीर्थकरस्तीर्थकरो जिनेश्वरः ॥ स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ ।
देवाधिदेववोधदपुरुषोत्तमवीतरागाप्ताः ।। एतस्यामवसर्पिण्यामृषभोऽजितशंभवौ । अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः ॥ सुपार्श्वश्चन्द्रप्रभश्च सुविधिश्चाथ शीतलः । श्रेयांसो वासुपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥ धर्मः शान्तिः कुंथुररो मल्लिश्च मुनिसुव्रतः । नमिर्नेमिः पार्थो वीरश्चतुर्विंशतिरहताम् ॥
ऋषभो वृपभः श्रेयाश्रेयांसः स्यादनन्तजिदनन्तः ।
सुविधिस्तु पुष्पदन्तो मुनिसुव्रतसुव्रतौ तुल्यौ ॥ अरिष्टनेमिस्तु नेमिर्वीरश्चरमतीर्थकृत् । महावीरो वर्धमानो देवार्यों ज्ञातनन्दनः ॥ गणा नवास्यर्षिसंघा एकादश गणाधिपाः । इन्द्रभूतिरग्निभूतिर्वायुभूतिश्च गौतमाः ॥ व्यक्तः सुधर्मा मण्डितमौर्यपुत्रावकम्पितः । अचलभ्राता मेतार्यः प्रभासश्च पृथकुलाः ॥ केवली चरमो जम्बूस्वाम्यथ प्रभवत्प्रभुः । शय्यंभवो यशोभद्रः संभूतविजयस्ततः ॥ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् । महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः ॥ इक्ष्वाकुकुलसंभूताः स्याहाविंशतिरहताम् । मुनिसुव्रतनेमी तु हरिवंशसमुद्भवौ ॥ नाभिश्च जितशत्रुश्च जितारिरथ संवरः । मेघो धरः प्रतिष्टश्च महासेननरेश्वरः ॥ सुग्रीवश्च दृढग्थो विष्णुश्च वसुपूज्यराट् । कृतवर्मा सिंहसेनो भानुश्च विश्वसेनराट् ॥ सूरः सुदर्शनः कुम्भः सुमित्रो विजयस्तथा । समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च ॥ ३८ . मरुदेवा विजया सेना सिद्धार्था च मङ्गला । ततः सुसीमा पृथ्वी लक्ष्मणा रामा ततः परम् ॥ ३९ नन्दा विष्णुर्जया श्यामा सुयशाः मुव्रताचिरा । श्रीदेवी प्रभावती च पद्मा वप्रा शिवा तथा ॥४० वामा त्रिशला क्रमतः पितरो मातगेऽर्हताम् । स्याद्गोमुखो महायक्षस्त्रिमुखो यक्षनायकः॥ ४१ तुम्वरुः कुसुमश्चापि मातङ्गो विजयोऽजितः । ब्रह्मा यक्षेट कुमारः षण्मुखपातालकिनगः॥ ४२ गरुडो गन्धर्वो यक्षेट् कुवेगे वरुणोऽपि च । भृकुटिर्गोमेधः पार्थो मातङ्गोऽर्हदुपासकाः ॥ ४३ चक्रेश्वर्जितवला दुरितारिश्च कालिका । महाकाली श्यामा शान्ता भृकुटिश्च सुतारका ॥ ४४ अशोका मानवी चण्डा विदिता चाङ्कुशा तथा । कंदर्पा निर्वाणी बला धारिणी धरणप्रिया ॥ ४५ नग्दत्ताथ गान्धार्यम्बिका पद्मावती तथा । सिद्धायिका चेति जैन्यः क्रमाच्छासनदेवताः ॥ ४६ वृषो गजोऽश्वः प्लवगः क्रौञ्चोऽब्ज स्वस्तिकः शशी । मकरः श्रीवत्सः खड़ी महिषः सूकरस्तथा४७ श्येनों वनं मृग छागो नन्द्यावर्तो घटोऽपि च । कूर्मो नीलोत्पलं शङ्कः फणी सिंहोऽहतां ध्वजाः४८
___रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ तु चन्द्रप्रभपुष्पदन्तौ ।
कृष्णौ पुनर्नेमिमुनी विनीलो श्रीमल्लिपाधी कनकत्विपोऽन्ये ॥ उत्सर्पिण्यामतीतायां चतुर्विंशतिरर्हताम् । केवलज्ञानी निर्वाणी सागरोऽथ महायशाः ॥ ५० विमलः सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्च स्वाम्यथो मुनिसुव्रतः ॥ ५१
१. 'सर्वीय'. २. 'संभवौ'. ३. 'नेमी' नान्तोऽपि. ४. 'अजिता' इत्यपि. ५. 'अच्युतदेवी' इत्यपि. ६. 'सुतारा' इत्यपि. ७. 'कुष्माण्डी' इत्यपि.
For Private and Personal Use Only