________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । सुमतिः शिवगतिश्चैवात्यागोऽथ निमीश्वरः । अनिलो यशोधराख्यः कृतार्थोऽथ जिनेश्वरः॥ ५२ शुद्धमतिः शिवकरः स्यन्दनवाथ संप्रतिः । भाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः ॥ ५३ स्वयंप्रभश्च सर्वानुभूतिर्देवश्रुतोदयौ । पेढालः पोट्टिलश्चापि शतकीर्तिश्च सुव्रतः ॥ अममो निष्कपायश्च निष्पुलाकोऽथ निर्ममः । चित्रगुप्तः समाधिश्च संवरश्च यशोधरः ।। विजयो मल्लदेवी चानन्तवीर्यश्च भद्रकृत् । एवं सर्वावसर्पिण्युत्सर्पिणीषु जिनोत्तमाः ॥
तेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च । श्वासोऽजगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविस्रम् ॥ आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्र स्थितिर्योजनमात्रकेऽपि नृदेवतिर्यग्जनकोटिकोटेः॥ वाणी नृतियक्सुरलोकभाषासंवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्टे विडम्विताहर्पतिमण्डलश्रीः ॥ साग्रे च गव्यूतिशतद्वये रुजावैरेतयो मार्यतिवृष्टयवृष्टयः । दुर्भिक्षमन्यवकचक्रतो भयं स्यान्नैत एकादश कर्मघातजाः ॥ खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलं च । छत्रत्रयं रत्नमयध्वजोऽङ्ग्रिन्यासे च चामीकरपङ्कजानि ॥ वप्रत्रयं चारु चतुर्मुखाङ्गताश्चैत्यगुमोऽधोवदनाश्च कण्टकाः । द्रुमानतिर्दुन्दुभिनाद उच्चकैर्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ॥ गन्धाम्बुवर्ष वहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः ।
चतुर्विधा महँनिकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥ ऋतूनामिन्द्रियार्थानामनुकलत्वमिलमी । एकोनविंशतिर्देव्याश्चतुस्त्रिंशच मीलिताः ॥ संस्कारवत्त्वमौदार्यमुपचारपरीतता । मेघनिर्घोषगाम्भीर्य प्रतिनादविधायिता ॥ दक्षिणत्वमुपनीतरागत्वं च महार्थता । अव्याहतलं शिष्टलं संशयानामसंभवः ॥ निराकृतान्योत्तरत्वं हृदयंगमितापि च । मिथः साकाङ्गता प्रस्तावौचित्यं तत्त्वनिष्ठता ॥ अप्रकीर्णप्रसृतत्वमवश्लाघान्यनिन्दिता । आभिजात्यमतिस्निग्धमधुरवं प्रशस्यता ॥ अमर्मवेधितौदार्य धर्मार्थप्रतिवद्धता । कारकाद्यविपर्यासो विभ्रमादिवियुक्तता ॥ चित्रकृत्त्वमद्भुतलं तथानतिविलस्विता । अनेकजातिवैचित्र्यमारोपितविशेषिता ॥ सत्त्वप्रधानता वर्णपदवाक्यविविक्तता । अव्युच्छित्तिरखेदिलं पञ्चत्रिंशच्च वाग्गुणाः ॥ अन्तगया दानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥ कामो मिथ्यालमज्ञानं निद्रा चाविरतिस्तथा । रोगो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥ महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः । शिवं निःश्रेयसं श्रेयो निर्वाणं बहा निर्वृतिः ॥ ७४ महोदयः सर्वदुःखक्षयो निर्माणमक्षरम् । मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ बाचंयमो व्रती साधुरनगार ऋषिपर्मुनिः । नियो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ मोक्षोपायो योगो ज्ञानं श्रद्धानं चरणात्मकः । अभाषणं पुनर्मोनं गुरुर्धर्मोपदेशकः ॥ ७७
१. 'भद्रः' अपि.
For Private and Personal Use Only