________________
Shri Mahavir Jain Aradhana Kendra
४
www.kobatirth.org
हेमचन्द्रः ।
.........
"भोक्तुम'
रे ॥
वश्या वेश्म रसातलं च विलसद्भोगि 'क्षत्राणि रक्षांसि च । यः क्षोणीधरयागिनीं च सुमहाभोगां सिषेवे चिरं हेलासिद्धरसाः सदा क्षितिभुजः' [संख्या]तीतवितीर्णदाननिवहैः संपन्न पुण्योच्चयः क्रीडाक्रान्तदिगन्तराल " ****** **** **** **** |
11
................
Acharya Shri Kailassagarsuri Gyanmandir
3000
For Private and Personal Use Only
*******......
....वः ।
'कुलभूप .........बलाम्ब ''''क्रीडाकोड इवोदधार वसुधां देवाधिदेवाज्ञया । देवः सोऽथ कुमारपालनृपतिः श्रीराज्य चूडामणिर्यः स्वर्गादवतीर्णवान्हरिरिति ज्ञातः प्रभावाज्जनैः अर्णोराज नराधिराजहृदये क्षिप्बैक (व) वाणत्रजं योतल्लोहिततर्पणादमदयच्चण्डी भुजस्थायिनीम् । द्वारालम्बितमालवेश्वरशिरःपद्मेन यश्चाहरल्लीला पङ्कजसंग्रहव्यसनिनीं चौलुक्यराजान्वयः || शुद्धाचारनवावतारसरणिः सद्धर्मकर्मक्रमप्रादुर्भावविशारदो नयपथप्रस्थानसार्थाधिपः । यः संप्रत्यवतारयन्कृतयुगं योगं कलेर्लङ्घयन्मन्ये संहरति स्म भूमिवलयं कालव्यवस्थामपि ॥ प्रत्यू" 'खण्डिताङ्गुलिदलैः पर्युल्लसत्पल्लवो नष्टोदीच्यनराधिपोज्झितसितच्छत्रैः प्रसूनोज्ज्वलः । छिन्नप्राच्यनरेन्द्रमौलिकमलैः प्रौम्प (प्रोद्य) त्फलद्योतितश्छायां दूरमवर्धयन्निजकुले यस्य प्रतापद्रुमः ॥ आचारः किल तस्य रक्षणविधिर्विघ्नेश निर्ना (र्णा) शितप्रत्यूहस्य फलावलोकिशकुनज्ञानस्य सं देवी मण्डलखण्डिताखिलरिपोर्युद्धं विनोदोत्सवः श्री सोमेश्वरदत्तराज्य विभवस्याडम्बरं वाहिनी ॥ राज्ञानेन च भुज्यमानसुभगा विश्वंभरा विस्फुरद्रलद्योतितवारिराशिरशना शीताद्रिविन्ध्यस्तनी । एषाभूषयस्थिकुण्डलमिव श्रुत्याश्रयं पंता विभ्राणा नगराह्वयं द्विजमहास्थानं सुवर्णोदयम् ॥ आब्रह्मादिऋषिप्रवर्तितमहायज्ञक्रमोत्तम्भितैर्यूपैर्दत्तकरावलम्बनतया पादव्यपेक्षाच्युतः । धर्मोऽत्रैव चतुर्युगेऽपि कलितानन्दः परिस्पन्दते तेनानन्दपुरेति यस्य विबुधैर्नामान्तरं निर्मितम् ॥ अश्रान्तद्विजवर्गवेदतुमुलैर्बाधिर्यमारोपितः शधद्ध महुताशधूमपटलैरान्ध्यव्यथां लम्भितः । नानादेव निकेतनध्वज शिखाघातैश्च खञ्जीकृतो यस्मिन्नद्य कलिः स्वकालविहितोत्साहोऽपि नोत्सर्पति ॥ सर्पद्विप्रवधूजनस्य विविधालंकाररत्नांशुभिः स्मेराः संततगीतमङ्गलरवैर्वाचालतां प्रापिताः । अस्ता(श्रा)न्तोत्सवलक्ष्यमाणविभवोत्कर्षप्रकाशस्थितौ मार्गा एव वदन्ति यत्र नृपतेः सौराज्यसंपद्गुणम् ॥ अस्मिन्नागरवंशजद्विजजनस्त्राणं करोत्यध्वरे रक्षां शान्तिकपौष्टिकैर्वितनुते भूपस्य राष्ट्रस्य च । मा भूतस्य तथापि तीव्रतपसो बाधेति भक्त्या नृपो वप्रं विप्रपुराभिरक्षणकृते निर्मापयामास सः ॥ अस्मिन्वप्रगुणेन तोयनिलयाः प्रीणन्ति लोकं जलैः कामं क्षेत्रभुवोऽपि वप्रकलितास्तन्वन्ति धान्यश्रियम् । एवं चेतसि संप्रधार्य सकलब्रह्मोपकारेच्छया चक्रे वप्रविभूषितं पुरमिदं चौलुक्यचूडामणिः || पादाक्रान्तरसातलो गिरिरिव श्लाघ्यो महाभोगतः शृङ्गारीव तरङ्गिणीपतिरिव स्फारोदयद्वारभूः । उत्सर्पत्कपिशीर्षको जय इव क्रव्यादनार्थाद्विषां नारीवर्ग इवेष्टकान्तरुचिरः सालोऽयमालोक्यते ॥ भोगाभोगमनोहरः फणशतैरुतुङ्गतां धारयन्यातः कुण्डलितां च यज्ञपुरुषस्याज्ञावशेनागतः । रत्नस्वर्णमहानिधिं पुरमिव त्रातुं स शेषः स्थितः प्राकारः सुधया सितोपलशिराः संलक्ष्यते वृत्तवान् ॥
१. कुमारपालराज्यम् - वि० सं० ११९९ - १२३०. २. अयमगोराजश्च वीरधवलमहाराज पितामह इति कीर्तिकीमुर्दा काव्यस्य नरेन्द्रवंशवर्णनात्मके द्वितीयसर्गे व्याख्यात एव भवेत्.