________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
11 ft: 11
अभिधानसंग्रहः ।
( ४ ) श्रीपुरुषोत्तमदेवप्रणीत एकाक्षरकोषः ।
Acharya Shri Kailassagarsuri Gyanmandir
२
३
४
अकारो' वासुदेवः स्यादाकारश्च पितामहः । पूँजायामपि माङ्गल्ये आकारः परिकीर्तितः ॥ इकार उच्यते कामो लक्ष्मीरीकार उच्यते । उकारः शंकरः प्रोक्त उकारश्चापि रक्षणे || ऋकारो देवमाता स्याद्दृकारो दनुजप्रसूः । लृकारो देवयोनिः स्यात् लृर्माता सद्भिरुच्यते ॥ एकारः कथितो विष्णुरैकारश्च महेश्वरे । ओकारस्तु भवेला औकारो रुद्र उच्यते ॥ अं" स्याच्च परमं ब्रह्म अः स्याद्देवो महेश्वरः । कः प्रजापतिरुद्दिष्टो को " वायुरिति शब्दितः || ५ कैश्चात्मा च समाख्यातः कः प्रकाश उदाहृतः । कं शिरो जलमाख्यातं कं सुखं च प्रकीर्तितम् ६ पृथिव्यां कुः समाख्याता कुत्सायां कुः प्रकीर्तितः । खैमिन्द्रियं समाख्यातं खमाकाशमुदाहृतम् ॥७ खं" स्वर्गे च समाख्यातं खं सर्पे च प्रकीर्तितम् । तथा श्वभ्रे च खं प्राहुः खं शून्ये च प्रकीर्तितम् ८ गो गणपतिरुद्दिष्टो गो गन्धर्वः प्रकीर्तितः । गं गीतं गा च गाथा स्यांगौर्धेनुगः सरखती ॥ ९ गौर्मातापि समुद्दिष्टा पृथिव्यां गौः प्रकीर्तिता । घो" घण्टायां समाख्यातः किङ्किणी या प्रकीर्तिता ॥ उपमा घा समाख्याता कुखरे घुः प्रकीर्तितः । हेनेने घा समाख्याता गन्धने वः प्रकीर्तिता ॥ ११ Fकारो भैरवः ख्यातः ङकारो विर्षेये स्मृतः । चकारश्चन्द्रमाः ख्यातैस्तस्करच प्रकीर्तितः ॥ १२ निर्मलं छं समाख्यातं तेरणी छः प्रकीर्तितः । छेदने छः समाख्यातो विद्वद्भिः शब्दकोविदैः ॥ १३
/
१ 'र: केशवः प्रोक्तः ' ग. २ अयं श्लोकार्थः क ग पुस्तकयोर्नास्ति ३ 'लक्षणे । रक्षणे चापि ऊकार ऊ कारो ब्रह्मणि स्मृतः ' ख ३ 'वेदमाता' ख. ५ ' देवजातीनां माता सद्भिः प्रकीर्तिता । लकारः स्मर्यते पूर्वैजननी शब्दकोविदैः' ख ६ 'ल च माता प्रकीर्तिता' क ७ 'उच्यते' ख - ग. ८ 'रः स्यान्म' क- ख. ९ 'रोऽनल' ग, 'रोऽनन्त' ख. १० 'अं स्यात्परमं' क, 'अमिति स्यात्परं ब्रह्म' ग. ११ 'स्याश्चैव महेश्वर: ' ख-ग. १२ 'कोऽर्कवाय्वनले च' ख १३ ' कश्चात्मनि मयूरे च' ख १४ 'कुः शब्देऽपि ख. १५ 'खमिन्द्रिये खमाकाशे खः स्वर्गेऽपि प्रकीर्तितः । सामान्ये च तथा शून्ये खशब्दः परिकीर्तितः' ख १६ ' तथा स्वर्गेऽपि खं प्रोक्तं खं शून्येऽपि तदीरितम् ।' ग. १७ 'गणेशः समुद्दिष्टो' ख. १८ 'गं च गीतं च गाथा स्यात् ' क, 'गं गीतं च शाखा च' ग. १९ 'गौश्च धेनुः सरस्वती' ख ग २० अर्धोऽयं श्लोकः क-ग-पुस्तकयोर्नास्ति २१ 'घो घण्टिका समाख्याता' क, 'धा घण्टाथ समाख्याता घो घनश्च प्रकीर्तितः' ख २२ अर्धोऽयं कख पुस्तकयोर्नास्ति. २३ 'घंटीशे हनने धर्मे त्रुर्द्रोणा धूध्वनावपि' ख २४ 'विषयस्पृहा' ख ग २५ ' तो भास्वरे तस्करे मत: ' ख. २६ 'तरले' ख-ग. २७ 'छेदके' ख
For Private and Personal Use Only