________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधान संग्रह:ह: - ४ एकाक्षरकोषः ।
१९
२०
वेंगते जः समाख्यातो जघने जः प्रकीर्तितः । जेता च जः समाख्यातः प्रसिद्धैः शब्द कोविदैः || १४ 1 झेन्झावाते झकारः स्यान्नष्टे झः समुदाहृतः । ञकारो गायने प्रोक्तो नकारो घर्घरध्वनौ || १५ कारे पृथिव्यां टाटो ध्वनौ च प्रकीर्तितः । टो महेश्वर आख्यातः शून्ये च टः प्रकीर्तितः १६ बृहनौ चटः प्रोक्तस्तथा चन्द्रस्य मण्डले । डेकार: शंकरः प्रोक्तस्त्रामध्वन्योः प्रकीर्तितः ॥ १७ ढकारः कीर्तिता ढका निर्गुणे च ध्वनावपि । णकारः कीर्तितो ज्ञाने निर्णयेऽपि प्रकीर्तितः ॥ १८ तकारः कथितचौरः कोड़े पुच्छे प्रकीर्तितः । शिलोच्चये धकारः स्यात्पकारो भैयरक्षणे ॥ है कलत्रे समाख्यातं दो दानच्छेददातृषु । धं धने च धनेशे धो धा धातरि निंदर्शितः ॥ धिषणा धीः समाख्याता श्रूश्च स्याद्भारचिन्तयोः । नकारः सुँगते बन्धे नुः स्तुतौ च प्रकीर्तितः ॥ २१ नेता नीच समाख्यातस्तरणौ नौः प्रकीर्तितः । पवने पः समाख्यातः पाः पाने पाच पातरि ॥ २२ 1 Hard फकारः स्यादक्षरे च प्रकीर्तितः । कोपे फिञ्च समाख्यातस्तथा निष्फलभाषणे ॥ २३ 1 प्रचेता वः समाख्यातः कलसे वः प्रकीर्तितः । पक्षी च बिर्निगदितो गमने बिः प्रकीर्तितः ॥ २४ नक्षत्रं भं बुधैः प्रोक्तं भ्रमरे भः प्रकीर्तितः । भा दीप्तिरपि भूर्भूमिर्भीर्भयं कथितं बुधैः ॥ २५ मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्तिता । मा च मातरि माने च बन्धने 'मूँ: प्रकीर्तितः २६ यशो यः कथितः शिष्टैर्यो वायुरिति शब्दितः । याने यातरि यत्यागे कथितः शब्दवेदिभिः ॥ २७
histant शब्दे रुः परिकीर्तितः । धने से रीश्र से धान्ये रुर्भये च प्रकीर्तितः ॥ २८ ले इन्द्रे लवणे लः स्याल्ला दाने लेषणेऽपि ली । वेदैन्ति शं बुधाः श्रेयः शश्च शास्ता निगद्यते ॥ २९ शीः शसं शयनं चाहुहिंसा शुश्च निगद्यते । षकारः कीर्त्यते श्रेष्ठे च गर्भविमोचने || ३०
1
I
१ 'निशिते जः समाख्यातः स्वजने जः प्रकीर्तितः । जो जेतरि समाख्यातो व्यञ्जने जः प्रकीर्तितः । वेगिते जः समाख्यातो जनने जः प्रकीर्तितः । योजने जिः समाख्यातो विद्वद्भिः शब्दशासनैः ' क, 'जकारो गायने योक्तो जयने जः प्रकीर्तितः । जेता जश्र प्रकथितः सूरिभिः शब्दशासने' ख. २ ' झकारः कथितो नष्टे झश्रोच्यते बुधैः । शकारश्च तथा वायौ नेपथ्ये समुदाहृतः ' ख. ३ 'टो धरित्र्यां च करटे टो वनौ परिकीर्तितः ' क-ख. ४ ‘डकारः शंकरे त्रासे ध्वनौ भीमे निरुच्यते' ख. ५ 'मर्दले किंनरे ध्वनौ' क, 'निर्गुणे निर्धने मतः ' ख. ६ 'मूकरे ज्ञाने निश्चये निर्णये मतः' ख. ७ 'नय' ख. ८ ' दकारोऽभ्रे कलत्रे च' ख. ९ ' मनावपि ' ख. १० 'मुरते ' ग. ११ 'नकार : सौगते बुद्धौ स्तुतौ सूर्य च कीर्तितः । नशब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीतितः' इत्यधिकं ख-पुस्तके. १२ इतः पूर्वम् 'पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्तितः' इत्यपि ख-पुस्तके. १३ 'कफे बाते फकारः स्यात्तथाद्दाने प्रकीर्तितः । फूत्कारेऽपि च पः प्रोक्तस्तथा निष्फलभाषणे' ख, 'कठोरे फः प्रकारे फस्तथा निष्फलभाषणे' क. १४ 'फलेऽपि च । वक्षःस्थले च वः प्रोक्तो गदायां समुदाहृतः ' ख. १५ 'भवने' ख. १६ 'च' क, 'मः ' ख. १७ 'याते याने वियोगे च' क. १८ 'रामे' ख, 'कामानले' ग. १९ 'भूमावपि धनेऽपि च ' ख. २० 'इन्द्रिये धनरोधे च' ख. २१ 'च राः समाख्यातो रास्तु दाने प्रकीर्तितः ' क. २२ 'लो दीप्तौ द्यां च भूमौ भये चाह्लादनेऽपि च । लो वाते लवणे च स्यालो दाने च प्रकीर्तितः । लः श्लेषे चाराये चैव प्रलये साधनेऽपि लः । मानसे वरुणे चैव लकारः सान्त्वनेऽपि च ' ख. २३ 'शं सुखं शंकरः श्रेयः शश्च सीम्नि निगद्यते । शयने शः समाख्यातो हिंसायां शो निगद्यते' ख २४ 'पश्च गम्भीरलोचने । उपसर्गे प1 रोक्षे च पकारः परिकीर्तितः' ख.
For Private and Personal Use Only