________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ नानार्थे पादावधिः। मालुधानश्चित्रसर्प महापद्मेऽपि दृश्यते । उन्मत्ते क्षपणेऽनर्थकरे कार्यपुटध्वनिः ॥ २४३ संघाटिकां विदुर्युग्मे कुट्टन्यां जलकण्टके । शराहते च सर्वं च प्रचलाकं प्रचक्षते ॥ २४४ चन्द्रिकायामजधूलौ रक्ताङ्गे हरिचन्दनम् । स्त्रीरत्ने च हरिद्रायां लाक्षायां वरवणिनी ॥ २४५ कृकलासे चित्रकोले तृणगोधाध्वनि विदुः । डिम्ब भये कलकले फुप्फुसे च प्रचक्षते ॥ २४६ धुन्धुमारः शक्रगोपे गृहधूमे गृहालिके । तिक्तपर्वा हिलमोचीगुलूचिमधुयष्टिषु ॥ २४७ जलबिल्वः कर्कटके पञ्चाङ्गे जलवल्कले । चोलकी नागरङ्गे च करीरे किष्कुपर्वणि ॥ २४८ कुलालचक्रे वाहने दण्डारः शेरपत्रके । दिग्जये वरयात्रायां दण्डयात्रां विदुर्बुधाः ॥ २४९ उष्ट्रे दासीसुते चैव दासेरक इति स्मृतः । जलगुल्मो जलावर्ते कच्छपे जलचत्वरे ॥ २५० काहलां वेणुवीणादिध्वनि नानाध्वनि विदुः । घोचे कारुण्डिकायां च जाहकध्वनिरिष्यते ॥ २५१ विद्यादुत्कलिकाशब्दमुत्कण्ठावीचिवाचकम् । दृष्टिविषे सूचके च द्विजिह्वः परिकीर्तितः ॥ २५२ मत्ताङ्गनाविदग्धस्त्रीनर्तकीषु च वाणिनी । रोमावलीमेघमालाकरटीषु च कालिका ॥ २५३ मञ्जलो मधुरे कुजे जलरङ्गे जलाश्चले । अनुकम्प्यस्तपस्वी स्यात्तपस्वी च धृतव्रतः ॥ २५४
__ इति नानार्थेऽर्धश्लोकावधिः ॥ ४ ॥ शालावृकौ कपिश्वानौ निष्ठुरः कठिनेऽत्रपे । छर्दनोऽलंबुषे निम्वे व्युष्टं कल्ये तथोषिते ॥२५५ इक्षौ करीरे कोषाङ्गं व्रणचिह्न घुणे किणः । नर्मठश्चिबुके षिङ्गे छेकः षट्पदवक्रयोः॥ २५६ धाराटश्चातके वाहे लञ्जः स्यात्पंगुकच्छयोः । निर्मटः कर्परे सूर्प गोकीलो मुशले हले ॥ २५७ भुण्डिरीर्वारुकृष्माण्डौ फाणिगुंडकलम्बयोः । तण्डुकः खञ्जने फेने लँदाशिन्यां खगान्तरे॥२५८ गजेऽपि नागमातङ्गो विशेषस्तिलकेऽपि च । निष्पावः शूर्पवातेऽपि सूत्रकण्ठो द्विजेऽपि च २५९ विदुष्यपि स्मृतो वेधाः पुरं देहेऽपि दृश्यते । खरेऽपि कण्ठ आख्यातः शरत्संवत्सरेऽपि च २६० लाक्षापि जतुका प्रोक्ता नग्नाचार्येऽपि हिण्डकः। नौसेचनेऽपि वारुण्डः पादालिन्देऽपि पङ्किलः ॥ कचो गीपतिपुत्रेऽपि कुन्देऽपि भ्रमरो वटौ । भाण्ड भूषणमात्रेऽपि रुधिरं कुङ्कमेऽपि च २६२ गोमेद केऽपि गङ्गालः कटाहो निरयेऽपि च । मरीचेऽपि भवेत्कृष्णः शूनाङ्गे गुणिका भवेत् ॥ शरुयामपि खड्गधेनुनिस्त्रिंशोऽकरुणेऽपि च । स्कन्धावारेऽपि कटको बिन्दुस्तु विदुरेऽपि च ॥ जलसूचिर्जलौकापि वेश्यायामपि पिङ्गला । अहिरप्युदरावर्ते विशिखापि खनित्रकः ॥ २६५ भ्रमरः कामुकेऽपि स्यादङ्गीकारेऽपि चाथकिम् । महालयोऽपि तीर्थ स्याद्भोजनेऽपि तथाह्निकम्।। वलिश्चामरदण्डेऽपि पादपीछेऽपि पादपः । गोदन्तो हरितालेऽपि वानीरश्चित्रकेऽपि च ॥२६७ आधारेऽप्याशयः प्रोक्तो गजसंधेऽप्यवग्रहः । कथिता प्ता जटायां च मार्गणेऽपि मृगः कचित्।। मूषिकापिभ वेद्दीना जटाटङ्को हरेऽपि च । अश्रमकृतेऽपि फाण्टं मृद्भाण्डेऽप्युष्ट्रिका भवेत् २६९ अङ्गसादेऽपि सदनं वनदावेऽपि झङ्गिलः । दन्तमासेऽपि वेला स्याच्छुल्कं नारीधनेऽपि च२७० निम्वेऽपि हिनियांसो मेलानन्देऽपि वादलम् । लेखन्यां कणिकापि स्यात्कटिन्यामपि वर्णिका।। ___१ रक्तपा' क. २ 'शरयन्त्रके' ख-ग. ३ 'नालायनि' क. ४ 'जालक' क. ५ 'जलाञ्जने' क. ६ 'नर्मटं चम्बुके' ख-ग. ७ 'प्रज्ञ' क. ८ 'निर्मुटः' क. ९ 'गोकिलो' क. १. 'भुण्डारिवारि' क. ११ 'तण्डकः' क. १२ वटा क. १३ 'सङ्किलः' क. १४ इतः प्रभति श्लोकद्वयी क-पुस्तके नास्ति. १५ 'कटाट को क. १६ 'अधमकृते' क. १९ 'वनदाने ख-ग, १८ 'दण्डमासे' क. १९ मादलम्' क.
For Private and Personal Use Only