________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
२२७
अभिधानमंग्रहः-३ हागवली । कोशकार: कीटतन्तुर्भुणः स्यात्काष्टलेखकः । धनाया तु धनेच्छायां प्राणाद्यो निःस्पृहे मतः ॥२१८ वृषशृङ्गी भृङ्गराजो वरोलस्तृणषट्पदः । तुटुमो रन्ध्रवभ्रुः स्याद्दीना लिङ्गालिका मता ॥ २१९ विदारु: कचपादो द्रुणश्वाली च वृश्चिकः । पद्माक्षं पद्मबीजं च कर्णिका बीजमातृका ।। २२० रङ्गमाता भवेल्लाक्षा धीतंटी दुहिता मता । चाटुलोलश्चटुल्लोलो जेकटो दोहदः स्मृतः ॥ २२१ धौताञ्जली धौतवली व नकं दुग्धपाचनम् । चित्रोक्तिः पुप्पशकटी चासेचनमतृप्तिकृत ॥ २२२ कालरात्रिीमरथी अस्वाध्यायो निराकृतिः । ब्रह्मवादः श्रुतादानं विश्वकद्रुरोवेटिकः ॥ २२३ हिंसालुकः खादुकः श्वा योगितोऽलर्क इप्यते | द्रगटस्तूर्यगण्डः स्यादादर्शो मुकुरः स्मृतः ॥ २२४ गहत्सृष्टो रसोनः स्याद्वङ्गी कोलनासिका । मयटस्तृणहर्म्यः स्यान्मद्राको मञ्चमण्डपः ॥ २२५ भ्रवद्रङ्गः पणग्रन्धिश्चितिका कटिशृङ्खला । विशारदः प्रसिद्धः स्याच्छीलक्ष्मीरिन्दिग मता ॥ २२६
इति पादावधिः ॥ ३॥ प्राक शालावृकशब्दादर्धेः, पादैरतः परं शब्दाः ।
नानार्थी अपि शब्दैगज(गुड)शब्दान्प्रभृति विज्ञेयाः ॥ क्षीरदागै गुडक्षोदे गुडो मधुनि चेष्यते । कृपीटपानमिच्छन्ति केनिपाते च वारिधौ ॥ २२८ रसाला रमनायां स्यान्मथिते दनि पाणिना । पाश्चलोहे श्रुतिकटः प्रायश्चित्ते सरीसृपे ॥ २२९ विटोऽद्रौ लवणे पिङ्गे मूषके खदिरेऽपि च । वितण्डा करवीयर्या च दर्वीवादप्रभेदयोः ॥ २३० कारण्डवे करण्डः स्यान्मधुकोशे दलाढके । खटः श्रेष्मण्यन्धकूपे प्रहारान्तरकृपयोः ॥ २३१ पिच्छा पृगच्छटाकोषे चोलिकॉफणिलालयोः । पिच्छिलः स्फोटिकावात्यावामानातान्बुपांशवः२३२ धाराङ्को वायुपले नाशीरे शीकरेऽपि च । कोहारो नागरे कृपे पुष्करिण्यां च पाटके ॥ २३३ नागाञ्जना नागयष्टिः करिसुन्दरिका कचित । प्रत्यण्डः पतिकीटे च गन्धकीटे च दृश्यते २३४ कटुकायां कश्चतटे कथिता शकुलादनी । क्रौञ्चादनस्तु घेक्षुल्यां चिश्त्रोटकमृणालयोः ॥ २३५ सन्तानिका क्षीरग्से तथा मर्कटजालके । बङ्गधेनुफले फेने पराञ्जस्तैलयत्रके ॥ २३६ भालाको लोहिते दृष्टः करपत्रे च कच्छपे । संकरोऽग्निचटत्कारे संमार्जन्यपसारिते ॥ २३७ गोधाकलम्बिकादन्तिवधूषु च कटंभरा । पंकारः शैवले सेतो सोपाने जलकुजके ॥ २३८ पृष्ठशङ्गीति शब्दोऽयं दंशभीरौ पृथूदरे । मेघपुष्पं तु नादेये पिण्डाभ्रे सलिले विदुः ॥ २३९ पित्तज्वरे कुलालस्य पवने कूटपाकलः । स्तनवृन्ते पिप्पलक तथा सीवनसूत्रके ॥ २४० कॉर्पटिकोऽन्यमर्मज्ञे छात्रे स्यात्कालदेशिनि । जिवापो वृषदंशे च स्यादिन्द्रमहकीमुके ।। २४१ लाभे कामगुणे रूपे आमिषाख्या च भोजने । छायापथे च दूर्वायां हरितालीध्वनिर्मतः ॥ २४२
१ 'कोष्ठलेखकः' क. २ अयमर्ध श्लोकः ख-ग-पुस्तकयोनास्ति. ३ 'कचे पादो' ख-ग. ४ 'साधुधीर्वरवसला' क. ५ 'धीलटि१' ख-ग. ६ 'चाटलोल' ख-ग. ७ जंगटो' ख-ग. ८ 'दुग्धपाचकम्' क. ९ रग्वेटिकः' ख-ग. १० 'कुत्रनो' ख-ग. ११ 'अरत्रङ्गः' क. १२ 'थि: क्षितिका' क. १३ अयमर्धश्लोकः कपुस्तके नास्ति. १४ 'गुडक्षोदो' क. १५ शङ्के' क. १६ 'घटः' क. १७ 'कोणिका' क. १८ 'पिच्छलो' ख-ग. १९ 'वायुफले क-ख-ग. २० 'प्रत्यण्डः प्रतिकीटे' क. २१ 'कचटके क. २२ इतः प्रभृति साधद्वय श्लोकी क-पुस्तके नास्ति, २३ 'पालिको' ख-ग, 'कापटिको' मेदिन्याम. २४ 'कर्मणि' ख-ग. २५ 'आमिष्या स्यात्तु' क.
For Private and Personal Use Only