________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ पादावधिः ।
दण्डपालोऽर्धशफरः कंङ्कञोटो जलव्यथः । लघुगर्गत्रिकण्टाख्यः शिताङ्गो बालुकागडः ॥ १९१ कनकपलः कुरुविस्तः करिवलो विधानं स्यात्
१९२
१९६
arat g पगडः शकुलो दण्डवालकः । निचोलकं निचुलकं मन्दामणिरलिंजरः || १९३ वेदिः स्थण्डिलसितं पन्याटो निष्कुटः स्मृतः । लोपासिका खिङ्घरी स्याद्वक्षिग सङ्गसङ्गिनी १९४ अङ्गेष्वेवाङ्गमङ्गानि स्मृतमुत्तानमुत्कटम् । स्यान्मार्जिता रसाला च चुकारः सिंहनादकः || १९५ कर्णगूथं कर्णमलं सिंहाणं नासिकामलम् । दन्तमले पुष्पिका स्यात्कुलुकं रसनामलम् || कारंधमी धातुवादी दरिद्रो दुर्विधो मतः । स्यान्मत्रगण्डकं विद्यात्पक्षद्वारं खडकिका || १९७ आर्द्रवस्त्रं जलार्द्रा स्यादोष आदीनवो मतः । योजनं मार्गधेनुः स्यान्नत्वः किष्कुचतुःशतम् || १९८ चोलको वारवाणः स्यात्कूर्पासस्त्वर्धचोलकः । नागोदरमुरखाणं जङ्घात्राणं तु मङ्कणम् ॥ १९९ स्यात्प्रासादो देवकुलं तत्तु चैत्यं विना मुखम् । तृणपूली तु चञ्चा स्याद्यधार्थे तु यथातथम् ॥ २०० आघातनं स्थानं कारा बन्धनवेश्मनि । स्कन्धाग्निः स्थूलकाष्ठाग्निस्तृणाग्निस्तु भवेत्समः || २०१ गंगणस्तु करीषाग्निर्ज्वराग्निस्त्वाधिमन्यवः । वशुरः स्वामिजनकः साधुधीर्वेरवत्सला ||
२०२ २०३
२०७
२०८
२०९
२१०
सास्तथाविद्धो हेलीकोऽश्वविक्रमी । गृहवित्तो गृहपतितुम्बीपुष्पं लताम्बुजम् ॥ लोहिका खरसोनिः स्यान्निलिम्पस्त्रिदशः स्मृतः । गण्डूपदी भूलता स्यान्मंण्डरी बुघुरी मता || २०४ मुच्छट्यङ्गुलिसंदेशो लङ्घनं चापतर्पणम् । गजढका मदाम्नातः शृङ्गारो गजमण्डनः || २०५ प्रतिमो रणरङ्गः स्यात्कटक: कदर: सृणिः । वीची जललता ण्डि : फेनाग्रं बुद्बुदं विदुः ॥ २०६ जम्बालो जलकल्कः स्यादौरणिः कुलदुन्दुकः । विनाकृतं विरहितं गण्डूषो मुखपूरणे ॥ काष्ठमल्लः शवयानं कषायस्तुवरो रसः । पर्वावधिः परन्थिः पिजेला पत्रकाहला || गोडं छगलं गोविट् परियो द्वारकण्टकः । कर्करं चूर्णखण्डेष्टं कर्कसारं करम्भकम् ॥ स्पर्धायामपि सहर्षः कठोरं कर्कशं विदुः । बन्दी कवरकीमाहुरीसन्दी लघुखविका ॥ I घटराजः स्मृतः कुम्भो गर्गरी कलसी मता । विदूरे जन्यमुत्पातं निर्घाते व्योममुद्गरः || पर्यस्तिका गुणभ्रंशो गाङ्गेष्टी कटशर्करा । उक्का कुलुकगुञ्जा स्याकुलकस्तालमर्दलः || सूत्रकोणो डमरुकं सूत्रत्रीणा च लावुकी । मेलानन्दो मसिमणिलेखनी वर्णतूलिका || धातूपल: कठिनिका मेला पत्राञ्जनं मसिः । तर्कुटी सूत्रला तर्कुर्झल्लोलस्तर्कुलासकः || "तुला तर्कपाटी स्यात्पञ्जिका तूलनालिका । निर्वेष्टनं नोंलिचीरं दग्धेष्टकं च झामकम् ॥ २१५ दोला प्रेङ्खा पुमान्प्रेो वारासनं वाः सदनम् । पिष्टवर्तिस्तु चमसश्चित्रापूपश्चरुणः ॥ २१६ म्लेच्छितं परभाषायां लुण्टिका न्यायसारिणी | कापूटस्तृणमणिछात्रगण्डः पदाद्यवित् ॥ २५७
२११
२१४
For Private and Personal Use Only
२१२
२१३ '
कागल : ' क.
१ 'कङ्कतोडो जलव्यधः ' क. २ 'लघुगङ्गस्त्रिकण्टाक्षः ' क, 'स्त्रिकण्टः स्यात् ' ख ग ३ 'शितचिदो बाल४ 'पक्षग्राहस्तु माकरः ' क ५ 'वामी' क्र. ६ 'दण्डपालक: ' ख- ग. ७ 'रलिंजनम्' क. ८ 'स्तण्डिलसिकतम्' क. ९ 'दुर्विधः स्मृतः ' ख ग १० ' जलार्द्र: ' ख- ग. ११ 'तरुकुलम्' क. १२ 'इङ्गलः ख-ग. १३ अयमर्धश्लोकः क - पुस्तके नास्ति १४ 'रङ्गसार्थ' क. १५ 'हेटावुकी' ख ग १६ 'लौहिका खरल: स्मृतः’ क. १७ ‘न्मृत्करी' क. १८ 'स्वच्छट्य' ख-ग. १९ 'भाण्ड : ' क २० 'हरणि: कूलदुन्दुक : ' क. २१ 'पिञ्जोला' ख-ग. २२ 'गोहल' क. २३ 'कर्कशारं करम्बकम्' क २४ 'कर्कर' ख-ग. २५ 'रानन्दी' क.. २६ 'वर्तनं तर्कपीठा' ख ग २७ 'नाडिचीरं ' ख ग २८ 'शूकापूहः ' ख ग २९ ' छात्रखण्ड : पादघटावित' क.
•