________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
अभिधानसंग्रह : - ३ हारावली |
१७४
ऋणः कृमिरुद्दिष्टः शकृत्कीटेऽल्पके रुका । ॲण्डीगेऽसत्कृतं प्रोक्तः स्कन्धा विङ्गिका ॥ १६४ उलूतोऽजगरः प्रोक्तो द्विमुखोहिरहीरणिः । पुरोटि : पुरसंस्कारे हट्टी पुरतटी मता ॥ १६५ मृणालिनी पुटकिनी स्पासको बुदो भवेत् । कलाची तु प्रकोष्ठः स्याद्धस्तपुच्छस्तु कैन्युषम् || १६६ उत्साहः सूत्रतन्तुः स्यार्लिंण्डीरो नीरसः स्मृतः । हरिणहृदयो भीरुः संदेशोक्तिस्तु वाचिकम १६७ शालाजिरों वर्धमानं कुसीदं तु फैलाम्बिका । चर्चा तलप्रहारः स्यात्कर्करं मुद्गरं विदुः ॥ १६८ गोष्टागारोऽपि गुंजा स्याच्चिन्तावेश्मनि दार्वटम् । मानग्रन्थिर्भवेन्मन्तुर्निष्कुटो गृहवाटिका १६९ शैलस्य कटके दन्तस्तद्दिनं प्रतिवासरम् । सूत्रमेवं सूत्रतन्तुः कृशरापि तिलोदने || १.७० स्यादासवोऽपि कुरसः सरकं मद्यभाजनम् । निश्शुक्कणं दन्तशाणं गोग्रन्थिः शुष्कगोमये || १७१ अष्टापदं नयपीठ नयस्तु जतुपुत्रकः । बिन्दुतत्रो भवेदक्षः पाञ्चालीशारिशृङ्खलाः ॥ १७२ प्रस्तारस्तलिनं शय्या रोमगुच्छं प्रकीर्णकम् । शिवा लोपाशिका ज्ञेयां सरमा तुम्बरी शुनी ॥ १७३ पादाङ्गदं हंसकः स्यात्प्रतिकर्म प्रसाधनम् । कर्णपाशी तु कर्णान्दूरङ्गरीयकमूर्मिका ॥ खौतभूः प्रतिकूपः स्यालम्भा स्याद्वाटटङ्खला । कंधरातोरणं कण्टी सूत्राली गलमेखला ॥ शासनं धर्मकीलः स्याकृतं शूद्रशासनम् । पट्टोलिका कॢप्तकीला सिन्दूरं रक्तशासनम् ॥ रासस्तु गोदुहां क्रीडा गीतं पारावती तथा । वेणुर्यवफलो वंशो नवीने नवकालिका || मुखवटा कुलकुली तैलाची नलपट्टिका । नीपो धाराकदम्बः स्याद्वीरभद्रं तु वीरणम् || खङ्गटस्तु वृहत्काशः कोशाङ्गमिस्कटं विदुः । गण्डीरस्तु समण्डः स्याद्धीवेरं वारिबालकम् ॥ १७९ सितोत्पलं गन्धसोमं हरिमन्थोऽतिमुक्तकः । कर्कारिकस्तु कालिङ्गः शृङ्गाटो जलकण्टकः ॥ १८० हिलमांची जलत्रह्मी वायसी काकमाचिका । पुंनागः केसरश्चैव चाम्पेयो नागकेसरः ॥ १८१ स्याहोलिका तु हिन्दीला लावण्यं लवणं मतम् । सुखाशी राजतिमिशः कटुको राजसर्षपः || १८२ सितमात्री राजमाषो मसूरो व्रीहिगजकम् । मधुक्षीरस्तु खर्जूरः शालः शङ्कतरुर्मतः ॥ सुस्ती राजकशेरुः स्याद्रौहिणश्चन्दनद्रुमः । काकमदुर्जलरङ्कः कोयष्टिर्जलकुकुभः ॥ वर्तिका विष्णुलिङ्गी स्याद्वनाखुः शशकः स्मृतः । ताम्रक्रमिरिन्द्रगोपो गृहगोधा गृहालिका || १८५ दिवान्धो हरिनेत्रः स्याद्गोनर्दी लक्ष्मणा मता । कुरंकुरः पुष्कराह्नो दुलिस्तरुकूलिका ॥ १८६ कोलपुच्छस्तु कङ्कः स्याद्वैङ्गाटो योगलालिनः । ग्राममहुरिका शृङ्गी राजशृङ्गस्तु मद्गुरः ॥ १८७ पङ्कग्राहस्तु मकरः शफर: वेतकोलकः । चिंटस्तु महाशल्क: पोतीधानं जलाण्डकम् ॥ फलकी तु चित्रफली मत्स्यराजस्तु रोहितः । ककविकस्तु काकाची वकाची वकवर्तिका || १८९ कवी ऋष्टी खेलेशस्तु खलेशयः । इल्लिशो राजशफर इश्वाको जलवृश्चिकः ॥
१७८
१८३ १८४
१८८
१९०
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१७५
१७६
१.७७
१ 'कुशकीटेऽन्यकारका' ख ग २ 'भारवाहो भारिकः स्यात् ख ग ३ 'उन्नतो' ख ग ४ 'मुहालिनी' क. ५ कल्पम' क. ६ 'पिण्डरी' क. ७ 'काम्बिका वग. ८ 'मुकुर' क. ९ 'गञ्जः' ख-ग. १० 'प्रोक्ता' क. ११ ‘कर्णपाली' ख-ग. १२ 'वृत्तकील:' क. १३ 'सूत्रनी' क. १४ 'न्माकृतिः सूत्रशासनम्' क. १५ 'नवहालिका' क. १६ 'मुखघण्टः क. १७ अयमश्लोकः क पुस्तके नास्ति १८ 'बृहत्कोश' क. १९ 'मिकट' क २० 'समण्ट: ' ख ग २१ 'हिन्दोले' क २२ 'श्रीहिकाञ्चनः ' खग २३ 'कुरुकुरु: ' क. २४ 'वातुलिस्तरुतृलिका' ख-ग. २५ 'गर्गाटो योगनाविकः' स्वन्म २६ 'चिट' क २७ 'पोत्राधानं' क. २८ 'काकचिकस्तु काकोची' ख ग २३ 'खङ्गस्तु' क.