________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ पादावधिः ।
पगपात्रे फरुवकं कवन्धी रेण्डमुच्यते । तूलिका स्यान्नवलिका स्त्यानमालस्यमिष्यते ॥ १३८ भाजने कमटं विद्यात्पुण्यश्लोको नलो मतः । गौग्वे प्रतिपत्तिः स्याद्धारिः पथिकसंहतिः ॥ १३९ यामिकिन्यपि यामिस्त्री हाफिका चोपपुष्पिका । वातपुत्रे विटधरौ निर्माल्यं निर्मलं मतम् ।। १४० इन्द्रासने मता गुञ्जा गुलुच्छो गुच्छको मतः । भोगावासो वासगृहं मेण्ठो हस्तिपकः स्मृतः॥१४१
मायुः पलाग्निः पलनं ज्वरः स्यादजीर्णमत्रंधमिगमयश्च ।
तृप्तिश्च सौहित्यमुदन्तिका स्यात्क्षुक्षारिका भोगपिशाचिका च ॥ १४२ गालो जलवरण्डः स्यात्कला कुम्भीरमक्षिका । वहनं वार्भट: पोतस्तरालुश्चाहिपुत्रकः ।। १४३ काहलं तु महानादं मन्त्राङ्गं पत्तनं मतम् । स्यादरित्रं तरिरथः पात्रपालस्तुला घटः ॥ काकिनी पणतुर्याशे ज्वलदङ्गाग्मुल्मकम् । औजानं च स्वभावः स्यान्मञ्जिका वारसुन्दरी ॥ १४५ नीलमणिर्मसार: स्याद्रुा पाठहिका मता । भार्या पाणिगृहीती च दुकूलं क्षौममुच्यते ॥ १४६ ग्रन्थस्य निर्मितौ शय्या वधूटी वधुटी जनी । वन्दिचौरो माचलः कुम्भिल: संधिहारकः॥ १४७ अभ्रमुस्त्वभ्रनागस्य कुमुदस्य तु पिङ्गला । अङ्गना वामनस्य स्याद अनस्याञ्जनावती ॥ १४८ कपिला पुण्डरीकस्यानुपमा सुप्रतीकस्य । शेषस्य ताम्रकर्णी च शुभ्रदन्ती सार्वभौमस्य ॥ १४९ सेवाचाटूक्तिरालोको मठो गन्त्री स्थः स्मृतः । चिपिटो धान्यचमसः खादिको लाज उत्तुषः॥१५० अभ्यासे खुरली योग्या माटिः पत्रशिरा मता । शैवः स्मृतो देवलकः खेटको वसुनन्दकः ॥१५१ पुरन्दरा तु मुग्ला कावेरी चार्थजाह्नवी । कौमुदः कार्तिको मास: सौभिकस्त्वैन्द्रजालिकः ॥ १५२ प्रहेलकं वाचनकं वीक्षापन्नः सविस्मयः । कुटलं पटलं नीवं वीथी गृहतटी मता ॥ १५३ सर्ववेशी नटः प्रोक्तो मन्दाक्षे तु नेटान्तिका । मृत्फली कुचिकः प्रोक्तः शालूरो वृष्टिभः प्लवः१५४ स्वेदः सिप्रस्तनुग्सस्वक्पुष्पं तु वगङ्कुरः । नवोढा नववरिका दिक्करी नवयौवना ॥ १५५ सौवर्चले तु रुचकं हिङ्गुरे रक्तपाग्दम् । रत्तोपलं गैरिकं च पारदे सूतकं विदुः ॥ १५६ शालूरः कम्बलः ख्यातश्चमित्वकण्डुगे व्रणः । कंपटः पारिहार्यः स्यादीालुः कुहनः स्मृतः॥ १५७ ऋणमोक्षो विगणनं लग्नके ऋणमार्गणः । भिक्षाशित्वं तु पैण्डिन्यं मण्डः पिच्छान्धसस्तथा ॥१५८ वायुकेतुः क्षितिकणः स्यादास्फाले झलज्झला । नष्टाप्तिसूत्रे लोप्वं स्यात्पाप्ययानं शिवीरथः ॥ १५९ मल्लयात्रा मल्लवी स्यान्निर्भर्त्सनमलक्तकः । कौशलिका प्राभतकमट्टकं लासकं विदुः ॥ १६० स्वदोषाच्छादनं मक्षश्चुल्ली स्यान्मूलकारिका । वाताश्वो भूमियक्षश्च वारुर्विजयकुञ्जरः ।। १६१ प्रभाते गोसगोसावञ्जनी लेपकामिनी । उत्कटो गण्डकुसुमं सिद्धः सौमेधिको मतः ॥ १६२ वृषाकपिः शिग्वी शुष्मा भस्म पार्घटमर्घटम् । उष्ट्रवामीगयोध्युष्टो गत्री लध्वी द्विवेसरा ॥ १६३
१ स्यान' क. २ 'प्रोतं.' ख-ग, ३ संततिः' क. ४ वातापत्र विटरवा' क. ५ तथा' क. ६ 'गा' क. ७ 'गुलछा' ख-ग. ८ 'भागा ख-ग. ९ 'कणा' ख-ग. १० 'वहलं बार्वट:' ख-ग. ११ स्थिराम्बुश्चापि हालकः' क. १२ 'मार्दङ्ग ख-ग, १३ 'अयानं' ख-ग. १४ 'ल्लनिका क. १५ 'पटहिका क. १६ वधंटी क. १७ वानिको लाजः उहपः' क-व. १८ 'भौतो ख-ग. १९ 'सुबला' क. २० 'विन्द्रजालिकः' ख-ग. २१ 'नाधिका' क. २२ साशकः' ख-ग. २३ ईमम्' क, 'ईमा' ख-ग. २४ 'कटकः' क. २', 'पैशुन्यं' ख-ग. २६ 'मालवी' रख-ग. २७ 'भमिपक्ष रख-ग. २८ 'गोसन्दी' क. २९ अजनियकारिणी' क, ३० 'मोत्कटे' क. ३१ पाभेटमभंम् क.
For Private and Personal Use Only