________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-३ हारावली ।
११५
सिद्धजलं च गृहाम्लमवन्तिसोमं तुषोदकं शुक्तम् ।
नग्नाटकनिम्रन्थकभदन्तदिगम्बरा नग्ने ॥ करपन्नं जलक्रीडा व्यात्युक्षी कॅरपत्रिका । शराणां पत्ररचना पत्रणा परिकीर्तिता ॥ ११६ पञ्चभद्रा हयास्ते ये पश्चसङ्गेषु पुष्पिताः । यश्चारको मुद्गभुजां स स्याद्वल्लभपालकः ॥ ११७ निगालस्थो य आवर्तः स हि देवमणिः स्मृतः । तथा वक्षसि वाहस्य श्रीवृक्षक उदाहृतः ॥ ११८ वन्धः पलाशपत्राणां शीर्षे पत्रपिशाचिका । सुवसन्तकशब्देन कथ्यते मदनोत्सवः॥ ११९ कटं द्विशतग्राममध्ये ग्राममनोहरम् । तथा चतुःशतग्राममध्ये द्रोणीमुखं विदुः ॥ १२० यद्यात्रामङ्गलं साम तदप्रतिरथं विदुः । शाला प्रासादशिखरे चन्द्रशालेति कीर्तिता ॥ १२१ गुद्धे यत्क्रियते पानं वीरपानं तदुच्यते । पक्कदाडिम्बबीजाभं माणिक्यं शिखरं विदुः ॥ १२२
इत्यधश्लोकावधिः ॥२॥
नलिनं तुच्छमित्याहुगुहारमा गृहकच्छपः । खसंचारि पुरं सौभं रथ्यां पांशुकुलं विदुः ॥ १२३ एकनटः स्यात्कथको भण्डचाटुपटः स्मृतः । मक्षिका भम्भराली स्यात्पांशुलो दूषकः स्मृतः॥ १२४ देवोद्यानं तु वैभ्राजं दीपाली दीपशृङ्खला । सुकुमारेऽपि सोपानं विषमं स्थपुटं विदुः ॥ १२५ फलकः खगपिधानं स्यात्सारणी च प्रणालिका । यज्ञस्थानं यज्ञवाटस्तृष्णा धनपिशाचिका ॥१२६ स्मृता वाल्वङ्गिरिारुः स्फुटिरिवारुशुक्तिका । नाटाम्रस्तिमिषः सेदुस्तालाङ्करः पुञ्जातकः ॥ १२७ कांशासिका जालिका तु तृणता धनुरिष्यते । कैरातो 'ग्रहः क्षम्यः सिंहाङ्कः सिंहभाजनम् ॥१२८
वटो दण्डवादी स्थासुतः शतिनवर्णकः । प्रारब्धिः करिवन्धः स्यात्कष्ठस्थानं तु वारकम् ॥ १२९ भोगावली वन्दिपाठः सतुम्तरणपिण्डलौ । देवयात्रा देवद्रोणी सूनाधोजिबिका मता ॥ १३० पालिः समुत्थितश्मश्रुमरुण्डोच्चललाटिका । राका दृष्टरजाः कन्या पोटा स्त्रीपुंसलक्षणा ॥ १३५ महत्तरो ग्रामकृटो मर्मरो व्यक्तनिःस्वनः । शिवालयः पितृवनं चिता काष्ठमयी चितिः॥ १३२ कर्णवंशो भवेन्मश्चः श्रीग्रहः शकुनिप्रपा । ताम्बूलदो वागुलिकः सुरभिः फाल्गुनानुजः ॥ १३३ ताम्बूलरागा मसुरस्तरवारिः कृपाणकः । स्वागतं कुशलप्रश्नः सामीची वन्दना मता ॥ १३४ समुद्गः संपुटो शेयो हयस्कन्धो हयच्छटा । पिण्डारो महिषीपाले मसूरे चौङ्गभोगिकः ॥ १३५ तलनी काहली प्रोक्ता क्षुधा तु कथिता सुधा । कम्पिल्लको रोचनिका कालिका वस्कराटिका||१३६ कालिका क्षीरकीटः स्यात्खण्डपालस्तु खण्डिकः । पांशुल: पीठसी स्यात्तनुलो रोमशः स्मृतः१३७
2. 'सिद्धोदकम्' क. २ निर्गण्डक' क.३ 'दिगम्बरका' ख-ग. ४ 'जलपत्रिका' क. ५ 'कर्कटं' क. ६ अयं लोकः ख-ग-पुस्तकयोनास्ति. ७ 'गृह्याश्मा गिरिकच्छपः' क. ८ 'सौधं ख-ग. ९ 'पांशुकुली' ख-ग. १० एकनटः' ख-ग. १. 'चाट्वटुः क. १२ 'पांशुरो देशकः' ख-ग. १३ 'सोमाले' ख-ग. १४ 'गुणहः ख-ग. १५ 'लटाम्न' क. १६ 'कोमासिका तु जालिका । पुञ्जातुकः फलेलांकु' ख-ग. १७ 'त्रिणता' क, १८ 'दोहक्षामाः खग. १९ सिद्धाणं काचभाजनम्' ग्व-ग. २० 'गवाटी दावामी स्याम्तेनः शापिकवणकः' क. २१ 'तु: पूरण रख-1, २२ शना ख-ग, २३ 'पाली’ क. २४ 'गुरुण्डा न. २५ 'शिवानकः क. २६ 'श्रीद्रहः' क. २७ 'वागुविकः क. २८ 'पूगपात्रेय पालकम् । तरवारि: कृ.पाणे स्यात्' क. २९ 'च गभोलिकः' ख-ग. ३० तरुणी' ख-ग. ३१ च्छुरा' ख-ग. ३२ मण्डपालस्तु पण्डिकः' के. ३३ 'दुलालो' ख-ग.
For Private and Personal Use Only