________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अर्धश्नांकावधिः। किसलयमपि तरुरागं विदुर्लतायावकं प्रवालं च ।
कण्टकसंज्ञास्तरुनखशिंताग्रदलसूचिवडिलद्रुमवाः ।। द्रोणीदलः सूचिपुष्पो जम्बूलः क्रकचच्छदः । मण्डा तिष्यफला धात्री बल्या पञ्चरसा शिवा॥९२ सहस्रवीर्या विरजा भार्गवी मण्डलारुहा । प्रहर्षिणी निशाह्वा च लसा गन्धपलाशिका ॥ ९३ मृदुपुष्पः शुकतरु: शिरीषो विषनाशनः । वराहकाली कथितः सूर्यावर्तस्तु शाब्दिकैः ॥ ९४ वैवल्लयस्थिसंहागे हस्तिशुण्डी वनालिका । वनतिक्तः स्त्रियां ग्रीष्मातिरीढः पथ्यसुन्दरः ॥ ९५ मधुपुष्पो मधूकश्च गुडपुष्पो मधुद्रुमः । वृत्तपुष्पः प्रावृषेण्यो 'हलिद्रुश्च हलिप्रियः ॥ ९६ एला चिसुगन्धा च पुटिका चर्मसंभवा । कूष्माण्डकः पुष्पफलो घनवासश्च वेष्टकः ॥ ९७ वेषणः कासमर्दश्व पत्रोपस्कर इत्यपि । ओकोदशाली प्राचीरमेधौलिरवहालिका ॥ ९८ कल्यवर्तः प्रातराशः प्रातर्भोजनमिष्यते । शृगालिका च डिम्बं च डमरं विद्रवोऽपि च ॥ ९९ स्कन्धफल: सुभङ्गश्च नारिकेल: पटोदकः । गुडदारर्मधुतृणमसिपत्रो महारसः ॥ १०० गंजाकुलो महाकन्दो मूलको हस्तिदन्तकः । इंद्रवंशा तिक्तगुञ्जा सरघा विद्धपर्कटी ॥ १०१ शुद्रपत्रा च चाङ्गेरी क्षुद्राम्ला चाम्ललोणिका । प्राचीनामलकं रक्तं वेदरामलकं तथा ॥ १०२ पिष्टसौरभमेकाङ्गं श्रीखण्डं मालयं विदुः । मृगनाभिं मृगमदं गन्धशेखरमित्यपि ॥ १०३ सिताभ्रं तरुसारं च वेधकं रसकेसरम् । कालेयं वंशकं जोङ्गं कालीयं वरचन्दनम् ॥ १०४ तृणसारामृतफला रम्भा च शाल्मली भवेत् । ऊर्ध्वासितः परारुः स्यात्तथा राजपटोलकः ॥ १०५ कुकमं पीतकावेरं घुसणं कुसुमात्मकम् । अरको जलकेशः स्यात्कोवारं शैवलं विदुः॥ १०६ उन्मत्तः काहलापुष्पो वृहत्पाटलिघाण्टिको । किंशुकः कनकः पर्णो लाक्षावृक्षः सुभीरवः ॥ १०७
ऐरेण्डपश्चाङ्गुलवर्धमानगन्धर्वहस्तास्त्रिपुटीफलश्च । वेणुः सतीलस्तृणकेतुमृत्युबीजौ किलाटी च तथा सुपर्वा ॥
१.०८ कचमालो मरुद्वाहो धूमो भैम्भः शिखिध्वजः । शाखानगरमित्याहुर्यदेभ्यर्णं पुरान्तरम् ॥ १०९ आहुर्जलकरङ्गश्च जलजं सूचिकामुखम् । उपजिविकोत्पादिका वैटिरुद्दोहिका दरी॥ ११० शुल्वमौम्बरं रक्तं म्लेच्छास्यं ताम्रकं विदुः । दुर्नामा दीर्घकोषी स्यात्पङ्कशुक्तिः सितालिका १११ आकाशमूली कुतृणं कुम्भिका जलवल्कलम् । शम्बूको जलडिम्बः स्याद्वैन्धुरः पङ्कबन्धुरः ॥ १.१२ आटीकनं तर्णकानां स्थलीसु क्रीडनं मतम् । यष्टिः शब्दवती धीरैः खेखरीक इति स्मृतः ॥ ११३ रेखात्रयाङ्कितं भालं त्रिपताकं विदुर्बुधाः । अर्धचन्द्रं कर्करेटमाहुरङ्गुलितोरणम् ॥ ११४
१ 'कण्टकसंज्ञ' क. २ क-पुस्तके नास्ति. ३ 'राङ्किल' ख-ग, ४ 'द्रुमराः' ख-ग. ५ 'तिक्षफला' क. ६ 'बन्या' क. ७ 'मण्डली रुहा' ख-ग. ८ 'गन्धपलासिका क. ९ 'विपनाशकः' क. १० 'विराहकाली' क. १: 'वनपल्लय' क. १२ 'तिरिट:' क. १३ 'पक्षमन्दर' ख-ग. १४ 'माविषेण्यो' क. १५ 'हारिद्र' ख-ग. १६ 'त्वची' क. १७ 'भेष्टकः' क. १८ 'मोघोली' ख-ग. १९ 'राजालुको क. २० 'क्षद्ररसा' ख-ग. २१ 'वदरावलकं' क. २२ 'मृत्युफला' ख-ग. २३ 'कुसुमालयम्' क, २४ 'स्रावकम क. २', 'कवालम्' क. २६ 'करकः' ख-ग, २७ 'अमण्ड' ख-ग. २८ 'सचीन' क. २९ 'मम्मः ' ख-ग. ३० दखण्डं' क. ३१ 'सद्देहिकादिवी' ख-ग. ३२ 'मुदुम्बरं' क. ३३ 'दीर्घघोषी' क. ३४ 'शिहालिका' क. ३५ 'दश्वरः पङ्कमण्डुकः' ख-ग, ३६ 'आटीलकं' ख-ग. ३७ कर्करेटं विदु ख-ग,
For Private and Personal Use Only