________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
2
अभिधानसंग्रह :- -३ हारावली ।
कथितः कौमुदीवृक्षो दीपवृक्षः शिखातरुः । कोजागरे तथा सद्भिः कौमुदीचार इष्यते ।। समुद्रगृहमित्याहुर्जलयन्त्रनिकेतनम् । प्रेतादिभिर्गृहीतो यः स आविष्टो भ्रमन्बहिः ॥ हिममिन्द्राग्निधूमश्च खवाष्पो रजनीजलम् । ये शिवायतन उत्सृष्टास्ते संध्यावलयो वृषाः || विषाक्तास्त्रहतस्याहुः पशोर्मासं तु गृञ्जनम् । धूमिका धूममहिषी हिंमसृष्टिः कुहेलिका | पौत्राच्छादनमाहुस्तु वैरकमथ वस्त्रकुट्टिमं कवयः | तन्त्रविमुक्तं वाम विणं निष्प्रवाणि च ॥
Acharya Shri Kailassagarsuri Gyanmandir
६९
७०
७२
ऋयारोहं महाघोषं हट्टं पण्याजिरं विदुः । बहुमानुषसंकीर्ण निर्मुटं च कैराङ्गणम् ॥ शालभञ्जी दारुगर्भा कुरुण्टी दारुपुत्रिका । नवः कादिम्बिनी मेघः काली स्यात्कालिकापि च ७१ कोशध्वनिः क्रोशतालो ढक्का विजयमईलः । स्यात्प्रतिपत्तिपटहो लम्पापटह इत्यपि ॥ कर्तन कीयवलनं तनुत्रं दशनं विदुः । शिरखं तु शीर्षरक्षं शीर्षण्यं शीर्षकं च तत् ॥ स्याज्जालिका लोहमयी जालप्रायाङ्गरक्षिणी । पन्नी पादविरजाः कोशी पादरी भवेत् ॥ चकं लवणं क्षारं तीक्ष्णं जलरसं विदुः । ज्योतिर्बीजं च खद्योतं ध्वान्तोन्मेषं तमोमणिः || ७५ जलशुकरजलजिौ जलकण्टकवार्भटौ तथा नक्रे । जलनकुलजलविडालौ नीरानुजलप्लावुद्रे ||
७३ ७४
शिशुमारो जलपिपलाङ्गोऽसिपुच्छकः । ग्राहो जलकिरातश्च नक्रराजो जलाण्टकः ॥ मृतकान्तकः श्रभीरुर्वृकधूर्तशयालुसूचका भरुजः । शालामृगोऽस्थिभक्षो ग्राममृगो मण्डलः कपिलः ॥
६५
६६
६७
६८
For Private and Personal Use Only
७६
७७
७८
८०
उल्कामुखी मृगाली या दीप्तजिद्वेति सा मता । स्कन्धवाहः शांकरश्च शृङ्गी गोरक्षमूर्ति ॥ ७९ ires: कामरचैव रक्ताक्षः सैरिभस्तथा । रोमशो बहुरोमा स्यादुरणश्च पृथूदरः || इडिकस्तु बालवाह्यो वनच्छागो निरोमशः । वणो धूम्रशुकः स्यादुष्ट्रः शृङ्खलकस्तथा ॥ चक्रमुखः सूचिरोमा वराहः स्थूलनासिकः । कण्ठीरवस्तु पारीन्द्रः केशरी गजमाचलः ॥ नेत्रपिण्डो वृषाहारो मेनादः कुन्दमः स्मृतः । गन्धाखुर्गृहन कुलञ्छुः पुंवृष उच्यते ॥ द्रोणोऽरिष्टो नाडिजङ्घ आत्मवोपस्तु मौद्गुलिः । गोभण्डीरः पङ्ककीरो हापुत्री जपट्टिका || ङ्गाङ्ग तु देवट्टी विश्वका जलकुकुटी । विट्सारिका तु कुणपी गोराटी गोकिराटिका ।। मृगेन्द्रटको घानपक्षी ग्राहकमारकौ । कुलाले कुकुटं प्राहुः कुकुभं कुहकस्वरम् ॥ कर्कराक्षः कलाटीनः खञ्जलेग्वस्तु खञ्जनः । प्रासादकुक्कुटो झलकण्टो गृहकपोतकः ॥ व्वाङ्गपुष्टः कलकण्ठो मधुकण्टः कुमुखः । झम्पाशी मत्स्यरङ्कः स्याज्जैलेशङ्कर्मणीचकः ॥ कलविङ्कचित्र गृहनीडो गृहायणः । वैरेण्डा चित्रपादा च चित्रनेत्रा च सारिका ॥ मयूरचटको दक्षः कृकवाकुर्निशोकलः । शतपत्र: सितापाङ्गः प्रचलाकी च चन्द्रकी ||
८१.
ረ
८३
८४
८५
८६
८७
८८
८९.
९०
१ 'हिमझष्टिः खग. २ 'पोताच्छादन' ख ग ३ 'वचक' ख-ग. ४ 'निष्प्रवणि' ख-ग. ५ 'निर्घट' स्व-ग. ६ करङ्गणमः क. ७ 'कादम्बिनी नवो' ख-ग. ८ 'कोशो ध्वनिः' क ९ 'प्रतिपत्तिः पटहो' ख-ग १० 'कुकुटः ख ग ११ ' कायकलने ख-ग. १२ 'करचं' क. १३ 'पिः पलाङ्गश्वा' ख-ग. १४ 'जलविहार क. १५ 'तिला' ख-ग. १६ 'वरणो' ख ग १७ 'राजभड़िका' ख ग १८ 'गङ्गाचिली' ख-ग. १९ 'जलमत्र' ख-ग. २० 'वृषायणः' ख-ग. २१ 'वचण्डा' क. २२ 'निशाकरः' ख-ग.