________________
Kavya
[15.
characters; closely written ; handwriting small, clear and legible but not uniform ; verses marked with red pigment and corrections made with yellow; complete.
The following endorsement is to be seen on fol. 14:अथामरुककृतं शृंगारशतकं सटीकं प्रारभ्यते ।। इदं पुस्तकं पंडितदुर्गाप्रसाद
शर्मणः ॥ तत्पत्रसंख्या ॥ २६ ॥ शुभम् Age.- Appears to be old. Author ( of the text).- Amaru. , (,, ,, comm.)-- Arjuna Varmadeva, son of Dharma Varma
belonging to the Bhoja family. Cf. the following lines from the A. S. B. Ms. No. 5091 :- क्षिप्ताशुभ: शुभदधर्मनरेन्द्रसूनुः
रिव्रजां जगति भोजकुलप्रदीप.etc. Begins.- (text) fol. Ib. ॐ ज्याकृष्टबद्भ etc.
as in No. 6 ,, - (com. ) fol. I0
ॐ श्रीगणेशाय नमः श्रीगुरवे नमः ॐ नमः सरस्वत्यै ॥ ॐ देवी रतिर्विजयति मृगनाभिचित्रपत्रावल्लीपृथुपयोधरसीम्नि यस्याः भाति त्रिलोकविजयोपनतस्वकान्तप्रक्रान्तसाधकनिशाण न कालिकेन ।
भ्रलास्योत्सविति सविभ्रममतिर्मूर्छन्नितंबनस्तना संकीर्णे वयसि स्मिताभणितिस्सा पार्वती पात वः यस्या कर्णतटं दृशावगमतां तूर्ण तदन्तपथे गत्वा द्रष्टुमिवेश्वरं हृदि कृताधिष्टानमाकुण्डिने अमरुकवित्वद्रुमरुकनोदनविनिह्नता न संचरति श्रृंगारभणितिर्यन्यानां कर्णयुगलेषु ॥ आपद्यन्तं विकास कथमपि कुमुदानीव कार्कश्यदीप्यसूर्यारष्टप्रबंधव्यसननिपतितान्युत्तमानां मनांसि आविर्भावं भजन्ते यदि न बुधयरोमन्मथप्रौढिकाराः
क्रीडायानः कलानाममरुकसुकवेः केप्यमी श्लोकपादाः क्षिप्ताशुभ सुभटवर्मनरेन्द्रसूनुवीरव्रती जगति भो ज्वलनप्रदीपः । प्रज्ञानवानमरुकस्य कवे प्रसारः श्लोकाशतं विणतेर्जुनवर्मदेवः॥