________________
16.]
Kavya
अव्युत्पत्तिमतामत्र प्रबोधाय सचेतसाम् काव्याभिनेयोलङ्कारलक्षणं लिख्यते मनाक् ॥
तत्रायमादिमभ्याशंसनश्लोकः ॥ ॐ ज्याकृष्टetc., the first verse of the text and then सर्वमंगलाया कटाक्षः त्वां पातु रक्षतु किं विशिष्टः
ज्याकृष्टेत्यादि बाणासनगुणकर्षणेन रचितो यः etc. Ends.- (text) fol. 26°
__ प्रासादेetc. up to कोयमद्वैतवाद: as in No. 6 ,, - (com.) fol. 260
कश्चिद्वियोगी स्वगतं वितर्कयति तद्विरहातुरस्य ममान्याप्रकतिर्नास्ति प्रासादाधिष्टानमेवातोस्मादहो आश्चर्ये सासेति कोयं जगति अद्वैतवादः आत्मनोप्यलिखितत्वेन स्यास्तादात्म्यम् विशेषोलकरः यत्रैकमने कस्मिन्नारेवस्तुविद्यमानतया युगपदभिधीयते सौ वाच्यो विशेष इति ॥ यथा ॥ हृदये चक्षुषि वा चित्तवासावभिनवयौवना वसति वयमन निरवमाशा विरमकृतपादपतनेन ॥ पूर्वार्धन यावंत एव सा शब्दाः प्रयुक्ताः तावंत एवोत्तरार्धे नानू दिताः शिखरिणी छंदः ॥ १०२ ॥ सम्पूर्णेयं ॥ रसिकसीवनी नाम शृंगारशतकटीका ॥ कृतिरियं महाराजाधिराजवीरचूडामणि श्रीमदर्जुन.
वर्मदेवस्य ॥ References.- I Mss.- Aufrecht's Catalogus Catalogorum i, 28;
ii, 187%; iii, 7
___For described Mss. Cf. I Bikaner Cat. 1880, p. 243; 2 A.S. B. Cat. Vol. VII Nos. 5090-91.
Both the text and the commentary have been publi. shed in the Kávyamālā.
Amaruśntaka
अमरुशतक
with टीका रसिकसञ्जीवनी
with Commentary Rasikasañjivani
No. 16
324. 1892-95.
Size.- I
in. by 4 in.