________________
15.]
Kavya
Ends-(com) fol, 610
___ कोपि वियोगी स्वगतं विचारयति भो चेतातद्वियोगातुरस्य तस्यायोऽयं वियोगस्तेनातुरस्य चैकाप्यपरा प्रकृतिर्नास्ति अस्ति च किं तदाह प्रासादे सा धवलगृहे सा पथि २ मार्गे २ सा दिशि दिशि सर्वांस दिक्षु सा पृष्टतः पृष्टभागे सा पुरोऽये सा पर्यके उत्संगे सा तस्मादाश्चर्से सकले जगति सा सेत्यद्वैतवादः किं अद्वैतवादस्तु एकमेवाद्वितीयं ब्रह्मेत्यस्ति अयं अपूर्वक इत्यर्थ पूर्वार्द्धन यावंत एव सा सा शब्दाः प्रयुक्ताः तावंत एवोत्तराद्धेनूदिता विशेषोऽलंकारः तथा च काव्यप्रकाशे एकमपि यदेकेनैव स्वभावेन युगपदेनेकत्र वर्तते अद्वितीयो विशेषः यथा सावसइतु ऊहि अए सच्चि अत्थीस सा असवणेसु अस्तारिताण सुंदर'."कासं कस्य पावाणा १ नायिका स्वीया प्रौढा गयको (१) कूल अवासात्मको विप्रलंभशृंगारः ॥१०१॥ followed by यावद्भधरमूमिभानुविधवो यावत्कृतः वैष्टपां
यावत्पूजितरामनामविमलं तावक्षितौ नंदतु टीकेयं विमला विचार्य रचिता सौजन्यरत्नाकरः श्रीसूर्येण तदीयशुभ्रयशसा ख्यातिं च यातु ध्रुवं ॥१॥ गच्छतः स्खलनं क्वापि भवेदेव प्रमादतः हसंति दुर्जनास्तत्र समादधति सज्जनाः॥२॥
इति श्रीअमरुशतटीका श्रृंगारतरंगिणी संपूर्ण ॥ लिखिता अजमेरमध्ये आत्मार्थ । संवत् १७६४ वर्षे चैत्रवदि तृतीया भृगुवासरे. Then follow some stray stanzas.
This is the only Ms. recorded by Aufrecht.
अमरुशतक
Amaruśataka with
with टीका रसिकसञ्जीवनी
Commentary Rasikasañjivani No. 15
459.
1892-95. Size.- IS in. by 7 in. Extent.- 26 leaves ; 17 lines to a page ; 52-54 letters to a line. Description.- Country paper; old in appearance; Devanagari
[Kavya ] 3.