________________
$48
Author.~~ Kşemendra.
Begins.-
Ends.
तेनश्री त्रिपुरेश शैलशिखरे विभ्रांतिसंतोषिणा । विष्णोः स्वल्पविलोकिताकृतिसुधा संवर्धितोत्कंठया ॥ वाक्पुष्पैर मलगुणप्रणिहितैरम्लानशोभैः स्थिरैः । भक्तिव्यक्तदशावतारसरसः पूजाप्रबंधः कृतः ॥ स्तुतिसंकीर्तनाद्विष्णोर्विपुलं यन्मयार्जितम् । फलं तेनास्तु लोकानां कल्याणकुशलोदयः ॥ एकाधिकेन्दे विहितः चत्वारिंशे स कार्तिके । राज्ये कलशभूभर्तुः कश्मीरेष्वच्युतस्तवः ॥ समाप्तोयं दशावतारः ॥ नमोच्युताय ॥ References: - See No. 288
दानकेलिचिंतामणि:
No. 290
- Kaiya
ॐ नमो नारायणाय ।। ॐ अशेषविश्ववैचित्र्यरचनारुचये नमः ॥ मायागहनगूढाय नानारूपाय विष्णवे || देवः पायादपाया त्रिभुवनभवनस्तंभभूतः स युष्मान् ।
आयुष्मानस्य कीर्त्या प्रभवति पुरुषः स्वर्गमार्गेऽपवर्गे ॥
मत्स्यः कूर्मो वराहः पुरुषहरिवपुः वामनो जामदग्न्यः काकुत्स्थः कंसहता स च सुगतमुनिः कल्किनामा च विष्णुः ।।
आदि मत्स्यः सजयता यः श्वासोच्छ् वासितैर्जलै । गगने विदधे भोधिं गगनं च महोदधौ ॥ तं नमस्कुर्महे कर्म यः कबाटमसंकटम् । अतीत...र्व ब्रह्मांडमवशेष इवावहत् ।।
Size.- rog in. by 4g in
1390:
Dānakelicintamani
507 1891-95.