________________
389.]
Kivya
:
श्रीमाननन्तः स्फुटशक्ति चक्रः श्रियेस्तुविष्णुविभवो दधि (4) कश्मीरेषु बभूव सिन्धुरधिकः सिन्धोश्च निम्नाशयः। . प्राप्तस्तस्य गुणप्रकर्षयशसा पुत्र प्रकाशेन्व्रताम् ।। विप्रेन्द्रप्रतिपादितान्नधनभूगोसङ्घकृष्णाजिनः। प्रख्यातातिशयस्य तस्य तनयःक्षेमेन्द्रनामाभवत् ।। तेन श्रीत्रिपुरेशशैलशिखरे विश्रान्तिसन्तोषिणा। विष्णोस्त्वल्पविलोकिताकृतसुधासंवर्धितोत्कण्ठया । वाक्पुष्पैरमलैणप्रणिहितैरम्लानशोभैः स्थिर-। भक्तिव्यक्तदशावतारसरसः पूजाप्रबन्धः कृतः ॥ स्तुतिसङ्कीर्तनाद्विष्णोविपुलं यन्मयार्जितं । तेनास्तु सर्व लोकानां कल्याणकुशलोदयः।। एकाधिकेन्दे विहितश्चत्वारिशेसकार्तिक । राज्ये कलशभूभर्तुकश्मीरेष्वच्युतस्तवः रसाक्षिनन्देन्दुमिते विक्रमादि संवत्सरे । हरिस्तपो मया दृष्ट्वा पुस्तकं लिखितस्तदा।।
References:
Aufrecht Catalogus Catalogorum, i, 248", 7896. Printed Editions- Printed in Kavyamala Series, 26, 1891. . A. B. Keith :- History of Sanskrit literature, p. 136.
दशावतारचरित
Daśāvatāracarita
132. No. 289
1875-76. Size.- 74 in. by 54 in. Extent.— 107 leaves ; 15 lines to a page ; 18 letters to a line. Description.-- Country paper; Sarada characters; old in appear
ance ; handwriting clear, legible and uniform ; some folios are of pink colour ; some folios pasted with paper slips; the
Ms. is stitched in a book-form. Age.-- Appears to be fairly old.