SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 346 Kavya [288. Description.-- Smooth country paper ; Käśmiri devanāgari chara cters; hand-writing clear, legible and uniform ; folios numbered in both margins ; yellow pigment occasionally used for corrections. Age.-- Samvat 1926. Author.- Ksemendra. Begins.-- folio 1b ॐ नमो नारायणाय अशेषविश्ववैचिश्यरचनारुचये नमः। मायागहनगडाय नानारूपाय विष्णवे ॥ देवः पायादपायात्रिभुवनभुवनस्तम्भभूतः सयुष्मा- . नायुष्मानस्य कीर्त्या प्रभवति पुरुषः स्वर्गमार्गे पवनें। मत्स्यः को बराहः पुरुषहरिवपुर्वामनो जामदग्न्यः ॥ काकुत्स्थ कंसहन्ता स च सुगतमुनिः कर्किनामा च विष्णुः । अवतारकथायुक्त्या भक्त्या भगवतो हरेः। श्रीव्यासदासः कुरुते क्षेमेन्द्रः सरसांस्ततिम् ॥ सजनास्थितिचित्रस्य पुण्यारण्यविहारिणः हरिभक्तिरसासिक्ताः श्रूयतां मम सूक्तयः etc. folio. 3" इति श्रीदशावतारे मत्स्यावतारः प्रथमः ॥१॥ rolio. 5- इति श्रीव्यासदासापराख्यक्षमेन्द्रछते दशावतारे कुर्मावतारो .. द्वितीयः॥२॥ . Ends-- folio 66 (67) श्रत्येति देवर्षिगिरं यथार्थो तथेति निश्चित्य महर्षयस्ते । विष्णोः क्षितौ कर्किकुलावतारनिवेशिताशाः सखिनो वभुवुः।। इत्येष विष्णुरवतारमूर्ते कथामृतास्वादविशेषभक्त्या । श्रीव्यासदासान्यतमाभिधानक्षेमेन्द्रनाम्ना विहितस्तवाग्यः । इति श्रीध्यासदासापराख्यक्षेमेन्द्रकृते दशावतारे कळवतारो दशमः॥१०॥ समाप्तश्चायं दशावतारस्तवः॥ पो मास्यकारिविचित्रसपैराश्चर्यकारी हृदयस्थरलैः ।
SR No.018134
Book TitleDescriptive Catalogue Of Manuscripts Vol 13 Part 01
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages516
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy