________________
290.1
Kavya
Extent.--- 1 1 leaves; tt lines to a page; 45 letters to a line Description. - Country paper ; old in appearance; Devanagari characters; hand-writing clear, legible and uniform ; borders ruled in double black lines; occasional marginal
notes.
349
Age.— The Ms. appears to be old.
. Author.-- Not mentioned. Rajendralal Mitra gives the author's name as Krisna-caitanya-candra. See Notices. No. 2528. Subject. Kavya. a poem describing the dalliance between Räḍhā and Krsna.
Begins.--folio rb
श्रीगांधर्वागिरिधराभ्यां नमः ॥
कुर्वाणैः शतमाशिषां निजनिजप्रेयोजयायोत्सुकैः । स्वीयः स्वीयगणैः स्फुटं कुटलिया वाचानितुंगीकृतः ॥ गव्यानां नवदानकल्पनकृते प्रौढं मिथः स्पर्द्धिनो । गांधर्वागिरिधारिणोर्गिरितटे केलीकलिः पातु वः ॥ १ ॥ उद्दामनर्मरसरंगतरंगकांतं राधासरिगिरिधरार्णव संगमोत्थं । श्रीरूपचारुचरणाब्जरजः प्रभावादधोपि दाननवकेलिमणि चिनोमि
॥ २ ॥ etc.
Ends. folio. Ira
दध्यादिदाननव के लिरसाब्धिमध्ये- । मानं नवीन युवरत्नयुगं व्रजस्य ॥ नर्मालिह्रयमुदितयुतिगौरनील- । मंधोपि लुब्ध इहलोकितुमुत्सुकोस्मि ॥ १७३ ॥ राधामाधवयोर्दानकेलि चिंतामणि गिरौ । लब्धमंधेन वीतां श्रीमद्रूपगणाः प्रियाः ॥ १७४ ।।
आददानस्तृणं दंतैरिदं याचे पुनः पुनः ।
श्री मद्रूपपदां भोजे रजोहंस्यां भवे भवे ।। १७५ ॥
इति श्रीदानकेलिचिंतामणिनाम प्रबंधः संपूर्णः ॥ यथा दृष्टं तथा लिखितं ।