________________
Kavya
[I.
इति मैथिलमधुसूदनकृतमन्यापदेशशतकं ॥ ___ सं. १८२२ कार्तिक कृष्ण......सोमे लि. भट्टदेवदासेनेदं ॥ fol. 106 राजवल्लभग्रंथे--
प्रागास्ये निलकोणकेयममुखे खातं शिवे कारयेत् । वक्त्रे पश्चिमगे च वह्निखननं सौम्ये खनेन्नैर्ऋतिं । अष्टाविंशति कोष्टकान् परिलिखे कोष्टा सवारक्रमाच्छन्यंगारकयोश्च तत्र फणिना शारीरकं नो लिखेत् ॥१॥ पूर्वे शिरो भाद्रपदत्रये च मार्गशिरो दक्षिणदिग्विभागे। शेष शिरो फाल्गुनपश्चिमायां ज्येष्टादि मासे त्रयमुत्तरस्यां ॥२॥
खातविविः ॥ On folio ra we have
२५० अन्यापदेशश्लोकसंख्या दोयसैपंचास ॥
पत्र १० रामदत्तस्येदं पुस्तकम् ॥ References.:-(1) Mss.--Aufrecht's Catalogus Catalogorum:-i, 206;
iii,s Printed in Kävyamälā 9.
अन्यापदेशशतक
Anyāpadeśasataka No.2
74.
1919-24. Size.-98 in. by 5 in. Extent. — 6 leaves ; 18 lines to a page ; 42-44 letters to a line. Description.-Country paper ; Devanagari Characters; hand-writing
small but clear and legible ; borders ruled in double black lines; red pigment used for verse-numbers; yellow pigment used for corrections; additional verses in the margins on folios 3° and 4.; complete,
The Ms. was copied by one Gopāla Lāla in Nagpur. Age.-Samvat 1837. Author.--Madhusudana.