________________
अन्यापदेशशतक
No. 1
Age.—Samvat 1822.
KAVYA
Size.—11‡ in. by 5f in.
Extent.—10 leaves ; II lines to a page ; 36 letters to a line. Description.
Author.—Madhusūdana.
Begins. -- tol. 1
Thick country paper; old in appearance; Devanagari characters ; hand-writing, careless and illegible; corrections made with yellow pigment; words separated by veritical red lines above the last letter of the word.
Anyāpadeśaśataka
Ends. -- fol. 9b
322.
1892-95
श्रीकृष्णाय नमः॥
कालियाहि फणाली क्रमणकराली भवन्नघक्षाली । गोपाली करताली नर्त्तनशाली पुनातु वनमाली ॥ १ ॥ पद्मालयासादरदृचकोरी पेपीयमानाननचंद्रबिंबः ॥ विघ्नौघविध्वंसविधिं विधत्तां राधामयूरीमुदिरो मुकुंदः ॥ २ ॥ विद्वन्मनोविनोदाय सयुक्तिपरिशीलितं ॥ अन्यापदेशशतकं करोति मधुसूदनः ॥ ३ ॥ etc.
1. लेभेयं शुभदा तपोभिरमलैः श्रीपद्मनाभासतं
यद्देशो मिथिलाखिलावनितलालंकारचूडामणिः ॥ तेनेयं मधुसूदनेन कविना विद्यावता निर्मितं
श्लोकानां शतकं मुदे सुकृतिनामन्यापदेशाह्वयं ॥ १०९ ॥ निखद्यमद्यशतमेतदति प्रकटार्थवर्णपदसंवलितं ॥
जति कुलांनी विणामधुसूदनेन कविना रचितं ॥ ११० ॥