________________
165. J
Kavya
followed by the first verse of the text as above and then
एतच काव्यं हनूमद्विरचित श्रीरामप्रशस्तिलिखन कर्त्ता मंगलार्थमादौ विरचितं तव्याख्येयं । स हनूमान् वः । युष्मान् अव्यात् रक्षतु । etc.
Ends. — (text) fol. 39b
دو
प्रेद्वा जितरंग etc. up to कल्की हरिः ॥ १६० ॥
وود
as in No. 162.
- (com.) fol. 39b
उन्मदगजग्राह प्रगल्भ । उन्मदा उन्मताः ये गजास्त एव ग्राहाः । स्तंतुनागास्तैः । प्रगल्भं । पुन (:) किं वशिष्टं | भटव्यावः शुस्फट पुंडरीकनिलयं । भटा । शूरा । स्त एवत्याधलंति स्फुटानि प्रकटानि यानि पुंडरीकाणि तेषां निलयो गृहं यः । सतां पुन किं विशिष्टं डिंडीरपिंडावलिं डिंडीरापडी : फेन पिंडाः स्तेषामावलिः । श्रेणिः र्यस्मिन् सतं । एतञ्च विशेषणं केवलं । महार्णवस्यैव । घटत इति ॥ १६० ।। इति श्रीकल्कवतारहरिस्तुतिव्याख्या || नेन समर्थिता श्रीखंडप्रशस्तिवृत्ति ॥
५० || विधुवारिधिरसशशधरमितवर्षे विक्रमार्कभूभर्तुः । श्रीमत्खरतगच्छे | श्रीमज्जितचंद्रमरि ||
विजयनिविजिताने कोटक टुमदवादिवादि संदोहे | श्रीजिन माणिक्यपट्टपूर्वादिमात्तोड ॥ २ ॥ आस क्षेमशाखासु । युधातुलफलोपमाः । अभिषेके पदप्रौढाः । क्षेमराजा यतीश्वराः ॥ ३ ॥ श्रीभारती प्रतिमसन्मतिसिद्धिचाराः । शास्त्रार्थसार्थवरनीरधिलब्धपाराः । प्रापुः प्रदीप्तपदवीमपि यद्विनेयाः ।
पाठक निपुणवादिभिरप्यजेयाः । शिवयुदरनामानः । कनकाकाश्व सत्तमाः । यन्मुखा भोजमासाय कमला ममुदेतरां ||५|| युगमं ॥ साधव्याः । वाचना भव्या । अशोभत शुभोदयाः । श्रीदयातिलकाश्र्वत्र | वैराग्यरससागराः ॥ ६ ॥ प्रमोदमाणिक्यगणिप्रधानाः शिख्यातुनर्वाचकताभिधानाः । राजंति तेषां करुणानिधानाः । स्तच्छिष्य दक्षाविदितार्घतानाः ॥ ७ ॥ नाधुर्य्यसारैः । बनप्रकारैर्तिश्युः सुराचार्यमपीह तारैः ।
जयंतु ते श्रीजयसोमशिष्टाः । सुपाठका मे गुरवो गरिष्टा ॥ ८ ॥