________________
Kaiya
[6.
येषां प्रसादेन मया विदब्धा । स्वबोधत(ब)ध्द्यौविततार्थ सारा। खंडप्रशस्तेवित्तिर्वरेण्या । प्रसद्य शोध्या विबुधैर्मर्यायम ॥ ९
इति श्रीपंडितशिरोरत्नश्रीजयसोमगणिशिष्यपण्डिगुणविनयगणि भिर्विरचिता श्रीखंडप्रशस्तिवृत्तिः। सुबोधिकानाम्नीति ।।
श्रीफलवर्द्धिकाधीशश्रीपार्श्वनाथप्रसादाचिरं पावकोतृसुखदायिनी
. स्तान् ॥
रभ्यस्या किं विदज्ञानायद्विरुद्वमवादि तत्
नोपेक्षणीयं किं त्वेनधि(वि)शोध्यं विवधैरिह ।। श्रीजिनेंद्राय नमः॥ ग्रंथाग्रं २२३६।।
गच्छतः स्खलनं क्वापि | भवेत्येव प्रमादतः। हसंति दुर्जनास्तत्र | समादधति सज्जना ॥१॥ श्रीरस्तु ॥
संवत १६४३ वर्षे कर्तिक वदि १४ सुभादिने ॥ गणिश्री सिवविजयगाण वाचनार्थ ॥ श्रीसिवपुरीनगरीमधे दोसी । वासणालिषितं ॥ पुन्य हेतु ।। श्री श्री
रायश्रीसुरताण राज्ये श्रीआदिनाथप्रसादात् । श्रीशांतिनाथप्रसादात्
सुभंभवतु ॥ श्री । श्री। References.- (1) Mss.-A-Aufrecht's Catalogus Catalogorum :--
i, I36° ; iii, 29".
Almost all the Mss of Gunavinayagani's comm. re
ferred to by Aufrecht are from this library. Printed edition.- Edited by Vamānācārya in the Pandit 1870-72.
खण्डप्रशस्ति
with it टीका सुबाधिका
Khaņdaprasasti
with Tika Subodhika
..
620. No. 166
1882-83. Size.- Io.in. by 48 in... Extent. 89 leaves; 10 lines to a page ; 32 letters to a line.