________________
198
Kavya
[ 64.
स्तंभ] प्राचीनस्मृतविरहव्यथाति भीरुः काकुस्थः कृतकृत
'काक्षिमीलतालः संपूर्णे शशिनिचिराय लभदृष्टेः प्रेयस्याः - स्थगयति लोचने कराभ्यां ॥
दूरं गतं प्रियतमं परिचिंत्य चित्ते रुद्धेष्ठ वारिदकणैर्हरितां मुखेषु ॥ मानं विमुच्य सुदशः शनकैरुदंत्या नैत्रांबुना तिलकमाशुविशीर्ण
मासीन् । १। References.--See No. 161.
खण्डप्रशस्ति
with टीका सुबोधिका
Khandaprasasti
with Tikā Subodhikā
No. 165 . ..
383.
1887-91. Size.-- 10 in. by 44 in. Extent.-- 40 leaves ; 16-17 lines to a page ; 44 letters to a line. Description.-Country paper ; Devanāgari characters with FAITIS;
old but well preserved ; hand-writing careless and not uniform ; borders ruled in triple red lines; verse-numbers and colophons marked with red pigment; complete ; yellow pigment occasionally used for corrections; incorrect
in many places. Age.--Samvat 1643. Author of the text.- Hanumat.
„ „ „ comm.-- Guņavinayagaņi. Begins.-- (text) fol. 1
कृतक्रोधे etc. as in No. 161. ,, - (com.) fol. I' ।
॥ ५० ॥ श्रीपाच फलवर्द्धिकाद्भुतमहाराजं महोराजितं । त्रिः कृत्वा सुकृतकभाजनमहं नत्वा कृपावारिधि । सारं श्रीगुरुराजपादकमलं चानंदसंवर्द्धकं संवक्ष्ये विवृतिं यथा मतिमतां खंडप्रशस्ते शुभं ॥ १