________________
162.]
Κουνα
195
खण्डप्रशस्ति
Khaņdaprašasti
82. No. 162
A.1879-80. Size.-8 in. by 4 in. Extent.- 6 leaves; 21 lines to a page ; so letters to a lice. Description.- Modern paper with water-marks; Devanagari ch
aracters; hand-writing very small hence not quite legible though clear; name of the work written in the left-hand
margins of folios. Age.- A modern copy. Author.- Hanumat. Begins.-- fol. 1
श्रीगणेशाय नमः ॥
कृतक्रोधे यस्मिन् etc. as in No. 161. Ends.-tol.60
खद्वाजितुरंगमुन्मदगजग्राहप्रगल्भं भव्याचलात्म्फुटपुंडरीकनिलयं डिंडीरापंडावहिं॥ म्लेच्छानीकमहार्णवं सुविपुलं संग्रामकल्पावधौ यश्चौर्वाग्निरिवाभवद्यतु स वः कल्कानि कल्की हरिः॥
॥ श्रीहनूमद्विरचिता खंडप्रशस्तिरियं रामसनोमयूरेश्वरग्य ॥ followed by :
अरिमंडलरविमंडलरंभाकुचमंडलानि पंते ॥ . ....... उहंडे भुजदंडे तब कोदंडे युधि स्फुरति ॥ १॥ माघद्वेतंडगडच्युतमदलहरी संचरच्चंचरीकी चंचत्संगीतगीता कविभवनभुवस्ताः पुरस्ताद्भवति ॥ . पश्चादंचंति तेषामुपरि करुणया रामभूपालमौले व्यालान्मुग्धदुग्धांबुनिधिधवलियाबद्धकक्षाः कटाक्षाः ॥१॥ यद्वीजाग्निसमौक्तिकानि करिणां दंतांश्च यस्यांकुरा यत्पत्राणि शरद्धना हिमगिरिर्यस्य प्रकांडो महान् । यत्पुष्पाणि च तारकां हिमकरः सो सौफलं संदरं ब्रह्मांडोपवनेत्रकीर्तिविटपी ते वीर संघर्धते ॥१॥ इंदु निंदति चदंनं न सहते विद्वेष्टि पंकेरुहं हारं भारभवैति नैव कुरुते कर्पूरपूरे मनः ।।