________________
194
Kavya
[161
ruled in double red lines; red pigment used for verse-numbers and yellow for corrections ; complete; incorrect in
many places, Age.- A modern copy. Author.- Hanumat. Begins.-fol. I0
श्री निराकारिणे रामाय नमः। ॥ कृतक्रोधे यस्मिन्नमरनगरी मंगलरवानवातंकालंका समजनि वनं वृश्चति सति ॥ सदा सीताकांतं प्रणतिरतिविख्यातमहिमा हनूमानव्यद्विः कपि कुलशिरो मंडनमाणिः ॥१॥ सर्वैमोगल्यनादैरमरपतिपुरी वीतशंका नितांतं सातका यस्य लंका जननसमयतो वीरवीरस्य जाता ॥ याता दुष्टा. प्रणाशं निखलजनमनः कल्पनाकल्पवृक्षो रक्षो विक्षोभहेतुःप्रथयतु महसां मंडलं मारुतिर्वः ॥२॥
etc. Ends.- fol. 14
आरुह्याश्वं च शुभ्रं स्प(स्फोटिकगिरिसमं संगरेकातिमल्लो बिभ्रद खड्गं कराये ज्वलदनलशिखायुक्तसंरक्तनेत्रं ॥ हत्वा म्लेच्छांश्च सर्वान् णभुवि निमिरषार्धेन तान्लीलया यः पायाः पद्मनाभः कृतयुगरवनाविष्टबाधिः स कल्की ॥७३॥ प्राख्यातो मथुरापुरी प्रभवतः प्रावृदपयोदयुतिः कल्की काल इव विषां दलियिता दैत्येश्वराणां किल । कल्कीकस्तु कलंकिते कलियुगप्रांते समुत्पत्स्यते
कालुष्यत्कमलालया परिवृढो देवः स वः स्नायतां ॥७४ ॥ ॥ इति श्रीमत्धनुमद्विरचिता खंडप्रशस्तिः समाप्ता ।
श्रीरघुकुलतिलार्पणमस्तु ॥ ॥ References:-I Mss : Aufrecht's Catalogus Catalogorum i,13603
ii, 27.
Cf. also I.O. Cat. Pt. VII No.3856. Printed edition.-- I Litho Ms. form Bombay, 1866..