________________
196
Kavya
स्वर्गगामवगाहते हिमगिरिं गाढं समालिंगति स्वकीर्तिर्विरहातुरे च नमनागेकत्र विश्राम्यति ॥ १ ॥ यन्नाम संसर्गवर्णौ मकाररेफौ व्रजतः सदो || वर्णेषु तन्नाम जपानुषंगाद्देही कथं नोर्ध्वगतिं प्रयाति ॥ १ ॥ अस्माकं पपमंदिरस्मचरितं यद्यायवाच्यं भवेत्स्यामित्थं कथयामि तेन भवतः किंचित्प्रिया दूषणं ॥ श्रीमद्रामकृतस्त्वया रणमुखे पाणिग्रहः सादरं यस्याः सासिलता परस्य हृदये दृष्टा लुठंती मया ॥ १ ॥ एतानि वृत्तानि रामावतारस्तवांतर्गतानीत्यवगंतव्यम्
References. -- See No. 161.
1621
खण्डप्रशस्ति
No. 163
Size— 93 in. by 33 in.
Extent.-- 20 leaves ; 7 lines to a page; 32-34 letters to a line.. Description.-- Country paper; Devanagari characters; old in appearance ; hand-writing clear, legible and uniform ; borders ruled with double black lines and a thick lire of red pigment which is also used for colophons and verse-numbers; folios 4, 6, 11, 14, 15, 20-22 missing; white chalk used for corrections ; incomplete.
Age. — The Ms appears to be old.
Author.- Hanumat.
Begins.-- fol. b
Khandaprasasti
295.
1884-86.
॥ श्रीगणेशाय नमः ॥
eतक्रोधे यस्मिन् etc. as in No. 161.
- fol. 3 इति श्रीहनुमद्विरचितं खंडप्रशस्तेः मत्स्यत्रूपवर्णनं प्रथमं ॥ Ends. -- fol. 28b
आरुह्याश्वं etc. up to देवो यः पद्मनाभः सचदनुजारिणुत्रायतां कल्मषाद्वः ॥ इति श्री० खं० कल्कवर्णनं ।
समाप्तोयं ग्रंथः !