SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ 145.] Metaphysics etc. : Svetämbára works 27 व्यादेद्र(ई)व्यसाधुत्वादिप्राप्तिविचारः ६ पुंजनयसंक्रमादिविचारः ७ एकविधद्विविधत्रिविधचतुर्विधपंचविधसम्यक्तस्वरूपं ८ सम्यकत्वपंचकत्वकालनियमः ९कतिमत्सम्यक्त्व कतिवारं प्राप्यते १० कस्मिन् गुणस्थाने किं सम्यक्त्वं ११ एकजीवस्यैकभवे कियंत आकर्षाः१२ तस्यैव सर्वभवेषु कियंता आकर्षाः १३ दशविधसम्यक्तस्वरूपम् १४ तत्रैव दशरुचिव्याख्याने आज्ञारुचौ माषतुषवृत्तांतः १ १५ सूत्ररुचौ लेशतो गोविंदवाचक ०२ १६ सम्यक्त्वभूते भूमिशुद्धिविधौ प्रभासचित्रकरोपनयः ३ १७ नाममात्रेण सम्यक्त्वस्य सप्तषष्टि ६७ भेदाः १८ तेषामेव व्याख्याने दशविधिनयाधिकारे पंचविधचैत्यस्वरूपं १९ तत्रैव साधर्मिकचैत्योपरि वारत्तत)कमुनिवृत्तांतः ४ २० त्रैलोक्पस्थशास्वतजिनचैत्यसंख्याप्रमाणादिविचारः २१ अशाश्वतचैत्यगुणदोषविचारः २२ ग्रहपूज्यप्रतिमास्वरूपम २३ द्विविधत्रिविधपूजास्वरूपं २४ तत्रैव पुप्फ(प)पूजायां धनसारश्रेष्टी(ष्ठि)कथानकम् ५ २५ आभरणपूजायां दमयंतीप्राग्भववृत्तांतः ६ २६ दीपपूजाधिकारे देवसेनजननीदृष्टांतः ७ २७ नाट्यपूजायां लेशतो लंकेशवत्तांतः ८ २८ पंचविधभक्त्यधिकारे देवद्रव्यभक्षणरक्षणयोः सागरश्रेष्ठिदृष्टांतः ९ २९ तीर्थोन्नतिविधी धनश्रेष्ठिवृत्तांतः १० ३० अष्टसप्तदशैकविंशतिविधपूजास्वरूपं ३१ दोषपंचकाधिकारे शंकायां वणिग्यवृत्तांतः ११ ३२ कांक्षायां देवीद्वयाराधकविप्रद्वयदृष्टांत(:) १२ ३३ कुदृष्टिसंसर्गे नंदमणिकारदृष्टांत(:) १३ ३४ तदंतर्गतानि षोडशरोगनामानि ३५ अष्टप्रभावकाधिकारे प्रवचनित्वे देवद्धिगणिदृष्टांत() १४ ३६ आक्षेपण्यादिकथाचतुष्टयलक्षणं ३७ धर्मकथित्वे नंदिषेणदृष्टांत(क) १५ ३८ सिद्धिमत्त्वे आर्यसमितिसरिदृष्टांतः १६ ३९ कवित्वे सिद्धि(द्ध)सेनदृष्टांतः १७४० भूषणपंचकाधिकारेऽईदर्शनकौशल्ये कमलप्रतिबोधकसूरिह(०) १८ ४१ स्थैर्यभूषणे सुलसादृष्टांतः १९ ४२ भक्तौ लेशतो बाहुसुबाहुह २० ४३ लक्षणपंचकाधिकारे उपशमे दमसारर्षिकथानकम् ॥ संवेगनिदयोर्दृढप्रहारिकथा २२ ४५ अनुकंपायां सुधर्मपूपकथा २३ ४६ आस्तिक्ये पद्मशेखरकथा २४ ४७ षड्विधयतनायां धनपालकह० २५ ४८ षडाकाराधिकारे राजाभियोगे कोशावेश्यादृष्टांतः २६ ४९ गजाभियोगे विष्णुकुमार० २७ ५० सम्यक्त्वभेदांते पंचसमवायनाम [२८] इति सम्यक्त्वप्रकाशोक्तार्थसंग्रहः ॥१॥
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy