________________
238
Jaina Literature and Philosophy
[ 145.
अथ देशविरतिद्वितीयप्रकाशे यथा ॥ ५१ देशविरतिप्राप्तिविचारः ५२ देशविरतेः कालनियमः ५३ एकविंशतिः श्रावकगुणाः ५४ देशविरतियोग्यस्वरूपम् ५५ त्रिविधश्रावकस्वरूपम् ५६ द्वादशव्रतनामानि ।। ५७ तेषु प्रथमतयाख्याने श्राद्धा (ना) श्रित्य सपादवि (विं) शोपकाऽहिंसास्वरूपम् । ५८ तथा अन्वयेन सुलसदृष्टांतः २८ ५९ द्वितीयव्रतव्याख्याने दश दिव्यनामानि ॥ ६० तथा व्यतिरेकेण वसुनृपदृष्टांत : २९ ६१ तृतीयव्रताराधने नागदत्तदृष्टांत ३० ६२ चतुर्थव्रताधिकारे वेश्यागमनव्यसने श्रीषेणनृपपुत्रद्वयदृष्टांत ३१ ६३ शीलव्रतमाहात्म्ये सुभद्रादृष्टांत ३२ ६४ पंचमत्रताधिकारे नवविधपरिग्रहस्वरूपम् ६५ तत्रैव विवेकोपरि धनवणिक दृष्टांत ः ३३ ६६ षष्ठव्रताधिकारे व्यतिरेकेण कूणिकदृ ३४ ६७ सप्तमव्रताधिकारे द्वाविंशत्यभक्ष (क्ष्य ) स्वरूपम् ६८ तथा मांसादिनियमे वंकचूलदृष्टतिः ३५ ६९ पंचदशकमदानस्वरूपम् ७० अष्टमव्रताधिकारे चतुर्विधानर्थदंडस्वरूपं ७१ तदंतर्गतमार्त्तरौद्रध्यानस्वरूपम् ७२ तथा सप्त७गलननव चंद्रोदयस्वरूपम् ७३ चुल्हकोपरि चंद्रोदयधारणे मृगासुंदरीदृष्टांत ः ३६ ७४ नवमव्रताधिकारे साधुश्राद्वयोर्भेदविचार (रः) ७५ सामायिकोचितस्थानस्वरूपः(पं) ७६ सामायिकवर्जिद्वात्रिंशद्दोषनामानि ७७ तथैतदूव्रते दमदंतरराजर्षिदृष्टांतः ३७ ७८ दशमव्रते चंडकौशिकदृष्टांतः ३८ ७९ एकादशवतव्याख्याने पर्वतिथि ८० द्वादशव्रताधिकारे साधुदानविधिः ८१ तथा सुपात्रकुपात्रदानविचारः ८२ येन विधिना साधुभ्यो न देयं तद्विचारः ८३. दानसंबंधी (धि ) पंचदूषणनामानि ८४ तथा पंचभूषणनामानि ८५ धृतदानप्रस्ताव परिणामारोहपतनये | पं( चं) च ( प ) कश्रेष्ठिवृत्तांत : ३९ ८६ दानक्रियायां शुद्धभावे जीर्णश्रेष्टिदृष्टांतः ४० ८७ तीर्थकरदानविधिः ८८ तद्दानसमयोद्भवाः षडतिशयाः ८९ तद्दानमाहात्म्यविचारः ९० तथाऽभव्यैर्ये ये भावा न स्पृश्यते तद्विचारः ९९ एकविंशतिभंगकस्वरूपम् ९२ द्वादशव्रता(न्या) श्रित्य भेदसंख्या : ९३ द्वादशसु यावत्कथिकेत्वरादिनिर्णयः ९४ सम्मुदिद्वादशवताराधने आनंदादिदशश्रावकदृष्टांता (:) सर्वे ५० जाता १०५ एकादशोपासक प्रतिमास्वरूपं १०६ तत्रैव निशाभोजनत्यागेऽन्वयव्यतिरेकाभ्यां हंस - केशवयोर्दृष्टांत: ५१ १०७ तदंतर्गतो रात्रिभोजनदोषविचार: १०८ तथा सर्पदष्टस्य जीवनमरणविचारः १०९ श्राद्धनिवासयोग्यस्थानस्वरूपम् ११० तथा यत्प्रातिवेश्मकता त्याज्या तत्स्वरूपं ९९९ 'अम्मापि