________________
Jaina Literature and Philosophy [145 तत्पद्रोदयशैलमूनि सुतरां भास्वत्प्रतापोद्धरः
पूज्यश्रीजिनसौख्यमूरिरभवत् सत्कीर्तिविद्याधरः ॥११॥ तत्पादांबुजसेविनो युगवरः सत्यप्रतिज्ञाधराः । . श्रीमंतो जिनभक्तिमरिगुरुवा(s)भूवन् गणाधीश्वराः ॥
.. बरुद्दामगुणैः स्वधर्मनिपुणैनिःशेषतेजस्विनां .... (fol. 106 ) तस्थे मौलिपदे प्रकामसुभगे(:) पुष्पैरिव प्रत्यहम् ॥ १२ ॥
तेषां बिनेयो निरवद्यवृत्तिः ___ प्रमोदतः श्रीजिनलाभमूरिः ।। इमं महाग्रंथपयोधिमध्यात् ।
समग्रहीद रत्नमिवात्मबोधम् ॥ १३ ॥ हुताशम(सं)ध्यावसुचंद्र१८३३वत्सरे
समुज्ज्वले कार्तिकपंचमीदिने । मनोरमे श्री मनरा ख्याबिंदरे
गमनिबंधः परिपूर्णतामयम् ॥ १४ ॥ यत्किचिदुत्सूत्रमपप्रयोग
निरर्थकं चात्र मया निबद्धम् ।। प्रसह्य तच्छोध्यमलं सुधीभिः।
परोपकारो हि सतां स्वधर्मः ॥१५॥ इहादौ भ्रांत्यादिनेति शेष । ..... . यावन्महीमंडलमध्यदेशे
विराजते शैलपतिः 'सुमेरुः'। . तावन्मुनींद्ररभिवाच्यमानः
जीयादसौ ग्रंथवरात्मबोधः॥१६॥ प्रथमादर्श(s)लेखि 'क्षमादिकल्याणसाघुना श्रीमान् | संशोधितो(७)पि सो(s)यं ग्रंथः सद्बोधभक्तिभृता ॥१७॥ इति श्रीमदात्मप्रबोधग्रंथ संपूर्णो निर्विघ्नमिति श्रेयम् ॥ ॥
श्रीः॥ ॥
अथास्मिन् ग्रंथे प्रकाशचतुष्टये यावतो(र्धाः) संगृहीतास्ते सुखप्रतिपत्त्यर्थ बीजकरूपेण दश्यते॥
॥तत्र आयप्रकाशे यथा।। १ भन्याऽभव्यादिविचारः २ बहिरास्मादि. विचार:३ आत्मबोधमाहात्म्यम् ४ सम्यक्तोत्पत्तिरीतिः ५ तदंतर्गत एव चाऽम
1 This means Ksamakalyana.