SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 145.] Metaphysics etc. : Svetambara works 235 पुण्ये 'चांद्र'कुलेऽभवत् एविहिते पक्षे सदाचारवान् सेव्यः शोभनधीमतां सुमतिमानु(द्द्योतनः मूरिराद ॥३॥ आसीत् स(त)त्पदपंकजैकमधुकृत् श्रीवर्द्धमानाभिधः मरिस्तस्य जिनेश्वराख्यगणभृज्जातो विनेयोत्तमः ॥ यः प्रापत् शिषसिद्धिपंक्ति१०८०शरदि श्री पत्तने' वादिनो जित्वा सद्विरुद(दं) कृती 'खरतरे न्या(त्या)ख्यं नृपादेर्सखात्४ तच्छिष्यो जिनचंद्रसरिगणभृजज्ञे गुणांभानिधिः मंविनोऽभयदेवमूरिमुनिपस्तस्यानुजो(s) भूत् ततः ॥ येनोत्तुंगनवांगवृत्तिरचनां कृत्वा(s)हतः शासने __साहाय्यं विदधे महतश्रुतिपरिज्ञानार्थिनां धीमतां ॥५॥ तस्पट्टे जिनवल्लभो गणधरः सन्मार्गसेवापरः संजातस्तदनु प्रभूतमहिमा सद्भव्यबोधप्रदः॥ अंबादत्त युगप्रधान पदभृन्मिथ्यात्वविध्वंसकृत नेता श्रीजिनदत्तमरिरभवद् खंदारकाचितः ॥ ६॥ तदनु श्रीजिनचंद्रः सूरिवरो(s)भूत् स्वधर्मनिस्तंद्रः । सन्मणिमंडितमालः प्रणताखिलशिष्टभूपालः ॥७॥ तद्वंशे गुणनिधयः सम्यग्विधयो मुनीश्वराः शुचयः । श्रीजिनकुशलमुनींद्र-श्रीजिनभद्रादयो()भूवन ॥ ८॥ जज्ञे मुनींद्रस्तदनुक्रमेण श्रीजैनचंद्रो मुनिमार्गसेवी । प्रबोधितो येन दयापरेण अकबराख्यः पतिसाहिमुख्यः ॥ ९॥ तदन्वभूत् श्रीजिनसिंहमूरिः स्वपाटवाह्लादितसर्वसूरिः॥ ततस्वधीनिर्जितदेवसूरिः स्फुरत्प्रतापो जिनराजसरिः ॥१०॥ तच्छिष्यो जिनरत्नमरिसगुरुः श्रीजनचंद्रस्ततः गच्छेशो गणवरो गुणगणांभोधिजगद्दिश्रुतः ॥
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy