________________
1338. ]
(a) Miscellanea
यावद् धराधरधराशशिसूर्य' मेरु'
वावी (ii) श्वरा भुवनमेव विभूषयंति ॥ तावत् सुधाधुनिकरैः परिपठ्यमानं
शास्त्रं तनोतु हृदये कृतिनां प्रमोदम् ॥ ३२ ॥ (३१) इति शास्त्रकारप्रशस्तिः ॥ ॥
स्वस्ति श्री (शु) मकार्यसिद्धिकरण श्रीपार्श्वनाथार्हति
चैत्ये सद्विधिना विवेकनिकरैः संपूज्यमाने सदा । राज्ये राउल भीमनामनृपतेः कल्याणमल्लस्य च ।
वर्षे विक्रमतस्तु षोडशशते एकोनसत्सप्तते (१६६९) ॥ १ ॥
वृद्धे 'खरतर 'गच्छे श्रीमज्जिन भद्रसूरि संताने ।
श्री जिन माणिक्य यतीवरपट्टे (S)लंकारदिनका (क) रे ॥ २ ॥ जाग्रद्भाग्यजये प्रबुद्ध्यवनाधीशप्रदत्ताभये
22 J. L. P.]
साक्षात्पंचनदीशसाधनविधौ संप्राप्तलोकस्मये ॥ यावज्जैनसुतीर्थदंड करयोः संमोचनाख्यालये
गोरक्षाजलजीवरक्षणविधिप्राप्तप्रतिष्टा (टा) शये ॥ ३ ॥ देशाकर्षण साधुदुःखदलनात् कारुण्यपुण्याशये
तत्तद्रूपविलोक रंजितमनः श्रीनूरदीरञ्जनाव ॥ श्रीमली जिनचंद्रसूरिगुरौ योगप्रधाने चिरं
राज्यं कु ( कु ) ति जैनसिंहसुगुरौ सयौवराज्ये किल ॥ ४ ॥ कोट्टे 'जेसलमेरे' 'उपकेश' ज्ञातिमंडनं जातः । 'भणसालिक' गोत्रीयः आसासाहः सदोत्साह (:) ॥ ५ ॥ तत्पुत्रो वस्ताख्यः तत्तनयः पुञ्जराज इति नामा | तत्पुत्रो जसधवलः तत्स्रनुः पुंनसीसाहः ॥ ६ ॥ तत्कुलदीपप्रतिमः श्रीमल्लस्तस्य पुत्रवररत्नम् । चांचल बाकुक्षिस्वर्णान्चलकल्पवृक्षो यः ॥ ७॥ भुवि जंतुजातरक्षास्मारितञ्चकुमारपाल भूपालः । श्रीजिनवरपुरुषरमाज्ञातिलकितभालो विशालगुणः ॥ ८ ॥ धर्मस्थानव्यययितद्रषिणः प्रगुणः प्रधानशीलेन । जीर्णोद्धारधुरीणः दीनानाथादिदुःखहरः || ९ ||