________________
168
Jaina Literature and Philosophy
[1338.
दुर्वादिपनचंद्रासां पद्मचंद्रगणाग्रणीः । बभार तत्पदे रम्ये पद्मनि छद्मनां गतः॥१६॥ श्रीमान् विजयचंद्राख्यः सूरिविजयमादधे । । ततस्तस्य पदे रेजेऽभयदेवगणाधिपः॥१७॥ देवभद्रस्ततो भद्रंकरसरिरजायत । प्रभानंदो महानंदं ततः संघेत्यवर्द्धयत् ॥ १८॥ श्रीश्रीचंद्रगणाधीश(:) श्रीदो(s)जनि ततो गुरुः । तत्पट्टे जिनभद्राख्यः सूरिभद्रं ततान च ॥ १९॥ जगत्पर्यमतां प्राप्तो जगत्तिलकसूरिराट् । सिद्ध्या तपःसमृद्धया च द्योतयामास भूतलम् ॥ २०॥ गुणचंद्रगुरुस्तस्माद् गुणैश्चंद्रकरो(ज)ज्वलः । तत्पट्टेऽभयदेवाख्यः प्रख्यातो(5)जनि मारिराट् ॥ २१ ॥ तत्पट्टे सांप्रतं विश्वविश्वविख्यातसगुणः श्रीमान् सूरिजयानन्दो जयानन्दमहास्पदम् ॥२२॥ दुर्वादिमदसंहर्ता हर्ता च सकलांहसाम् विभाति सर्व्वदेशेषु विहर्ता गणनायकः ॥ २३ ॥ युग्म स्वगच्छं शासतस्तस्य तत्पट्टेऽभयसद्गुरोः शिष्यः श्रीवर्द्धमानाख्यः मरिरास्त प्रशांतधीः ॥२४॥ तेनालोक्यागमार्थे च श्रीमदावश्यकोदितम् । दिग्वस्त्रस्वे(श्वे)तवस्त्राणां शास्त्राचारं विचार्य च ॥ २५॥ हिताय सर्वसाधूनामाचार(रा)ख्योपनाय च । निर्ममे शास्त्रमेतञ्च दुष्टकर्मक्षयाय च ॥ २६ ॥ युग्म पुरे 'नंदवनाख्ये' च श्री जालंधर'भूषणे। अनंतपालभूपस्य राज्ये कल्पद्रुमोपमे ॥ २७ ॥ शिष्यः श्रीमज्जयानंदयरोलिखनकर्मणि । तेजाकीत्तिमुनिश्चक्रे साहायिकमहर्निशम् ॥ २९ ॥ (२८) अज्ञानादागमार्थस्य मूढत्वात् किंचिदीरितं । अशुद्धमत्र यत् तत्र मिथ्यादुः()कृतमस्तु मे ॥ ३० ॥ (२९) दुरुक्तं शोधनीयं च निस्सूयनश्विरैः । सदुक्तमनुमोयं च पाठ्यं शिष्यगणस्य च ॥ ३१॥ (३०)