________________
Jaina Literature and Philosophy [1338. स्वालयदेवगृहे शंभवाधिपस्थापनामहे सम्यक् । प्रत्येकं श्राद्धानां प्रददे यो राजती मुद्राम् ॥१०॥ मिष्टान्नभोजनेन रंकान संतोष्य वर्षनिष्टास।। अष्टाहिकास घुसृणैः वर्णायैः पूजयांचक्रे ॥११॥ सार्धसहस्रचतुष्टयप्रमिताः प्रतिमाश्च सप्तचैत्येषु । द्रव्यस्तवाधिकारी भावस्तवसंगतः सततम् ॥१२॥ नगरजनराजमान्यो 'विधि'पक्षाराधको विधिज्ञश्च । दुः(५)कालकण्ठहस्तो मृदुवचनो गर्वमदरहितः ॥ १३ ॥ श्रीथाहरूसनामा अंगजहरिराजमेघराजाभ्याम् । युक्त कोडिमदेवर आढ्यो न्यायार्जितैव्यैः ॥ १४ ॥ ज्ञातप्राप्तिनिमित्तं भबे भवे बोधिबीजशुद्ध्यर्थम् । सद्ज्ञानकोस(श )मेतं सम्यक् संलेखयांचक्रे ॥१५॥ चित्कोस(श)लेखनेन श्रेयो यदवापि थाहरूकेन(ण)। हर्षात् तेन प्राज्ञाः जिनागमं वाचयंतु सदा ॥१६॥
इति पुस्तकप्रशस्तिः कृता वा हर्षनंद(न)गणिना ॥ लेषकमेघराज लिपी तिण उपरा उतारी छै । श्रीः ॥ शुभं भवतु ॥ श्रीरस्तु ।। संवत् १८३६ वर्षे शाके १७०१ प्रवर्त्तमाने आश्विनवदि कृष्णपक्षे द्वितीयातिथौ सोमवासरे भीम जेसलमेरु'महादुर्गे राबलश्रीमूलराजजीविज्ये(जयि)राज्ये लिपीकताम पं० प्र जैतसीगणिना स्ववाचनहेतवे ।
यादृशं पुस्तकं दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयताम् ॥१॥ अक्षरमात्रपदस्वरहीन व्यञ्जनसंधिविवर्जितरेफम् । साधुभिस्र(स्तु) मम क्षतव्यं को न विमुह्यति शास्त्रसमुद्रे ॥२॥ अज्ञानाञ्च मतिभ्रंशाद् यत् कूटं लिखितं मया । तत् क्षन्तव्यं बुधैरेव ज्ञानरत्नार्णवैः परैः॥३॥ तैलाद् रक्षेज्जला रक्षेत् रक्षेत् शिथिलबंधनात् । मूर्ष(ख)हस्ते न दातव्यमेवं वदति पुस्तकम् ॥ ४ ॥ भग्नपृष्टिकटीग्रीवा तिर्यग्दृष्टिरधोमुखम् । कष्टेन लिखितं शास्त्रं यलेन परिपालयेत् ॥५॥