SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ 492 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur Collection) रत्नप्रभाभिधं सेवे सित-सम्भवसंज्ञको। अकलङ्क तथा चन्द्रस्वामिनं च शुभङ्करम् ॥१॥ सत्वनाथमथ स्तौमि सुन्दरं च पुरन्दरम् । स्वामिनं देवदत्त च तथा वासवदत्तकम् ॥२॥ इत्थं द्वितीयभरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥ इति द्वितीय भरतस्तवः ।। वषभं प्रिय मित्राख्यं शान्तनुसुमृदु तथा । अतीतमव्यक्त-कलाजित सर्वजितः स्तुवे ॥१॥ प्रबुद्धप्रव्रजिताख्यमीडे सौधर्मसंज्ञकम । तमोऽन्धदीप- वज्र शौ बुधनाथं प्रबन्धकम् ॥२॥ एवं तृतीये भरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३।। इति तृतीय भरतस्तवः ।३।। मदमूर्त तथा मूर्तिस्वामिनं च निरागसम् ! प्रलम्बितं नमस्कुर्वे पृथ्वीपत्यभिधानकम् ॥१॥ चारित्रनिधिमञ्चामोऽपराजित-सुबोधको । बुद्ध शं वैतालिकाख्यं त्रिमुष्टि मुनिबोधकम् ॥२॥ इत्थं चतुर्थे भरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य :श्री संघतिलकश्रियम् ।।१३।। इति चतुर्थ भरतस्तवः ।। पद्मचन्द्र च रक्ताङ्ग पूजयेऽहमयोगिकम् । सर्वार्थमृषिनाथं च हरिभद्र गणाधिपम् ॥१॥ पारत्रिक ब्रह्मनाथं मनीन्द्र दीपकं तथा। राजर्षि विशाखं च चिन्तितं चिन्तयाम्यहम् ॥२॥
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy