SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 493 इत्थं पञ्चमे भरतेऽतीताद्या जिनपुङ्गवे । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ।।१३।। इति पञ्चम भरतस्तवः ।। पञ्चरुप जिनहरं तथा सम्पुटिकं स्तुवे । उज्जयन्तं तथाऽधिष्ठायकाख्यमभिनन्दनम् ॥१॥ रत्नेश-रामेश्वराङ्गष्ठविन्यासकायान् । अरोषं सुविधानं च प्रदत्त नौमि निश्चितम् ॥२॥ इत्याद्य रवत क्षेत्रेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥ . इति प्रथमरवतस्तवः ।। वज्रस्वामि-प्रदत्ताख्यौ सूर्यकाह्न · पुरूग्वम् । स्वामिकमवबोधाख्यं विक्रमेशं नमाम्यहम् ॥१॥ निर्घण्टिक-हरीन्द्राख्यौ प्रणमामि प्रतेरितौ । निर्वाणं सूरिनामानं धर्महेतु चतुर्मुखम् ।।२।। इति द्वितीयैरवतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥ इति द्वितीयरवतस्तवः ।७। सुमेरुकं जिनकृतं ऋषिकेलि प्रशस्तदम् । निधर्मस्वामिनं वन्दे कुलादिकमनारतम् ॥१॥ वृद्धिमन्तममृतेन्दु शाखानन्दाह्वयं नुमः । कल्याणकृत्-हरिनाही बाहुस्वामिनमादरात् ॥२॥ इत्थं तृतीयैरवतेऽतीताद्या जिनपुङ्गवाः । सस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥ इति तृतीयैरवतस्तवः ।। CLOSING: कृतान्ताम्बरिको देवादित्यमष्टाहि.....
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy