SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Catalouge of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 491 चारुप्ये मृगलाञ्छनो जिनपति-६२, नेमि श्रिये द्रोणते ६३, नेमी रत्नपुरे-६४, ऽजितोऽबुकपुरे ६५, मल्लिश्च कोरण्टके ६६, ।। पावो ढोरसमुद्रनीवृति ६७, सरस्वत्याह्वये पत्तने ६८, कोटाकोटिजिनेन्द्र मण्डपयुतः शान्तिश्च शत्रुञ्जये ६९ ॥१४॥ . श्री तारापुर-वर्धमानपुरयोः श्रीनाभिभू-सुब्रतो ७०-७१, (?) नाभेयो वटपद्र-गोगुपुरयोः ७२-७३ चन्द्रप्रभः पिच्छने ७४ । प्रोङ्काऽद्भुततोरणं जिनगृहं ७५, मान्धातरि त्रिक्षणं ७६, नेमिविक्कननाम्नि ७७, चेलकपुरे श्रीनाभिभू-७८ भूतये ॥१५॥ . CLOSING: .. स्रग्धरावृत्तम् इत्थं पृथ्वीधरेण प्रतिगिरिनगरग्रामसीमं जिनानामुच्चैश्चत्येषु विष्वहिमगिरिशिखर: स्पर्द्धमानेषु यानि । बिम्बानि स्थापितानि क्षितियुवतिशिरः शेखराण्येष वन्दे, तान्यप्यन्यानि यानि त्रिदशनरवरः कारिताकारितानि ॥१६।। इति पृथ्वीधरसाधुकारित चैत्यस्तोत्रम् । । १६ । काव्यम् पूज्यश्रीसोमतिलकसूरिकृतम् ।। COLOPHON: 1749/7274. भरत-ऐरवतादिजिनस्तव ॥६०॥ OPENING : केवलज्ञानिनं निर्वाणिनं सागरमेव च। महायशोभिधं वन्दे भक्त्या विमलनामकम् ॥१॥ सर्वानुभूति प्रणुमः श्रीधरं दत्तसंज्ञकम् । दामोदरं सुतेजस्कं स्वामिनं मुनिसुव्रतम् ॥२॥ इत्याद्य भरतक्षेत्रेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्री संघतिलकश्रियम् ॥१३॥ इति प्रथम भरतस्तवः ।।
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy