SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 490 Rajasthan Oriental Research Institute, Jodhpur. ( Jaipur - Collection ) • जीयादुज्जयिनीपुरे फरिंगशिर: ४, श्रीवैक्रमाख्ये पुरे, श्रीमान्न मिजिनो ५, जिनौ मुकुटिकापुर्या च पार्वादिमो ६-७ । मल्लः शल्य हरोस्तु विन्धनपुरे ८ पार्श्वस्तथा ऽऽशापुरे ९, नाभेय बत घोषकीपुरवरे १०, शान्तिर्जिनो ज्यापुरे ११ ॥७॥ श्रीधारानगरेऽथं वर्धनपुरे श्रीनेमिनाथः पृथक् १२, १३, श्री नाभेयजिनोऽथ चन्द्रकपुरीस्थाने १४, सजीरापुरे १५ । श्री पार्श्वोजलपद्रदाहडपुरस्थानद्वये १६ - १७, सम्पदं, देयाद् वोऽरजिनश्च हंसलपुरे १८, मान्धातृमूलेऽजित: १९ ||८|| प्रादीशो धनमातृकाभिधपुरे २०, श्रीमङ्गलाख्ये पुरे, १५ । तुर्य तीर्थकरो - २१, थ चिक्खलपुरे श्रीपार्श्वनाथः श्रिये २२ । श्रीवीरों जयसिंहसंज्ञितपुरे २३, नेमिस्तु सिंहानके २४, श्रीवामेयजिनः सलक्षणपुरे २५, पार्श्वस्तथैन्द्रीपुरे २६ ॥९॥ शान्त्यै शान्ति जिनोऽस्तु ताल्हणपुरे - २७, ऽरो हस्तिनाद्य पुरे २८, श्रीपार्श्व: करटके २९, नलपुरे ३०, दुर्गे च नेमीश्वरः ३१ । श्री वीरोऽथ विहारके ३२, स च पुन: श्रीलम्बकर्णी पुरे ३३, खण्डो किल कुन्थनाथ ३४, ऋषभः श्रीचित्रकूटाचले ३५ ।।१०।। श्राद्यः पर्णविहारनामनि पुरे ३६, पार्श्वश्च चन्द्रानके ३७, a. क्यामादिजिनो - ३८, ऽथ नीलकपुरे जीयाद् द्वितीयो जिन: ३९ । प्राद्य नागपुरे - ४०, थ मध्यकपुरे श्री अश्वसेनात्मज: ४१, श्रीर्भावतिकापुरेऽष्टमजिनो ४२, नागहृदे श्रीनमिः ४३ ।। ११ ।। श्री मल्लिधं वलक्कनामनगरे ४४, श्रीजीर्णदुर्गान्तरे ४५, श्री सोमेश्वरपत्तने च फरणमृल्लक्ष्मा जिनो ४६ नन्दतात् । विंशः शङ्खपुरे जिन: ४७, सचरमः सौवर्त्त के ४८, वामनः स्थल्यां नेमिजिन: ४९, शशिप्रभजिनो नासिक्यनाम्न्यांपुरि ५० ।।१२।। चोरुङ्गले - ५३, ऽथ प्रतिश्रीसेतुबन्धे ५५ श्रिये । ष्ठक्कारिकायाँ ५८ तथा, श्रीदेवपूर्वे गिरी ६१, ।।१३।। श्री सोपारपुरे - ५१ ऽथ रुरणनगरे - ५२, ष्ठान पार्श्वजिन: ५४, शिवात्मजजिनः श्रीवी रोवटप - ५६, नागलपुरे ५७ श्रीजालन्धर - ५९, देवपालपुरयोः ६०,
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy